ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 173.

Nāmapaṭipakkhavasena anekāni honti. Seyyathidaṃ, asesavirāgo asesanirodho cāgo
paṭinissaggo mutti anālayo rāgakkhayo dosakkhayo mohakkhayo taṇhākkhayo anuppādo
appavattaṃ animittaṃ appaṇihitaṃ anāyūhanaṃ appaṭisandhi anupapatti agati 1-
ajātaṃ ajaraṃ abyādhi amataṃ asokaṃ aparidevaṃ anupāyāsaṃ asaṅkiliṭṭhantiādīni.
     Idāni maggena chinnāya nibbānaṃ āgamma appavattippattāyapi ca taṇhāya
yesu vatthūsu tassā uppatti dassitā, tattheva abhāvaṃ dassetuṃ sā kho panesāti-
ādimāha. Tattha yathā puriso khette jātaṃ tittakalābuvalliṃ disvā aggato paṭṭhāya
mūlaṃ pariyesitvā chindeyya, sā anupubbena milāyitvā appaññattiṃ 2- gaccheyya,
tato tasmiṃ khette tittakalābu niruddhā pahīnāti vucceyya, evameva khette
tittakalābu viya cakkhādīsu taṇhā. Sā ariyamaggena mūlacchinnā nibbānaṃ āgamma
appavattiṃ gacchati. Evaṃ gatā pana tesu vatthūsu khette tittakalābu viya na paññāyati.
Yathā ca aṭavito core ānetvā nagarassa dakkhiṇadvāre ghāteyyuṃ, tato aṭaviyaṃ
corā matāti vā māritāti vā vucceyyuṃ, evameva aṭaviyaṃ corā viya yā cakkhādīsu
taṇhā sā dakkhiṇadvāre corā viya nibbānaṃ āgamma niruddhattā nibbāne
niruddhā. Evaṃ niruddhā pana tesu vatthūsu aṭaviyaṃ corā viya na paññāyati.
Tenassā tattheva nirodhaṃ dassento "cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā
taṇhā pahīyamānā pahīyatī"tiādimāha. Atha vā taṇhuppādavatthussa pariññātattā
pariññātavatthusmiṃ puna na uppajjanato anuppādanirodhavasena taṇhuppādavatthusmiṃyeva
nirujjhatīti vuccati. Ettha ca uppajjanappaṭipakkhavasena pahīyatīti vuttaṃ,
nivisanapaṭipakkhavasena nirujjhatīti.
                    Nirodhasaccaniddesavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. anuppatti 2 Sī. appavattiṃ



The Pali Atthakatha in Roman Character Volume 47 Page 173. http://84000.org/tipitaka/read/attha_page.php?book=47&page=173&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=3867&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=3867&pagebreak=1#p173


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]