Idāni dhammasenāpati bhagavatā desitakkameneva ante saccacatukkaṃ niddisitvā
"taṃ ñātaṭṭhena ñāṇan"tiādinā saccacatukkavasena sutamaye ñāṇaṃ nigametvā dasseti,
evaṃ "sotāvadhāne paññā sutamaye ñāṇan"ti pubbe vuttaṃ sabbaṃ nigametvā
dassetīti.
Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
sutamayañāṇaniddesavaṇṇanā niṭṭhitā.
--------------
2. Sīlamayañāṇaniddesavaṇṇanā
[37] Sīlamayañāṇaniddese pañcāti gaṇanaparicchedo. Sīlānīti paricchinna-
dhammanidassanaṃ. Pariyantapārisuddhisīlantiādi pañcannaṃ sarūpato dassanaṃ. Pariyanta-
pārisuddhītiādīsu yathā nīlavaṇṇayogato vatthampi nīlamassa atthīti nīlanti vuccati,
evaṃ gaṇanavasena pariyanto paricchedo assā atthīti pariyantā, upasampannasīle
patte anupasampannasīlassa avasānasabbhāvato vā pariyanto avasānaṃ assā atthīti
pariyantā. Sapariyantāti vā vattabbe sakāralopo katoti veditabbo "dakaṃ dakāsayā
pavisantī"ti ettha ukāralopo viya. Parisuddhabhāvo pārisuddhi, pariyantā ca sā
pārisuddhi cāti pariyantapārisuddhi, pariyantapārisuddhisaṅkhātaṃ sīlaṃ
pariyantapārisuddhisīlaṃ. Vuttappaṭipakkhena na pariyantāti apariyantā, natthi etissā
pariyantotipi apariyantā, vuddho etissā pariyantotipi apariyantā. Samādānato pabhuti
akhaṇḍitattā katapaṭikammattā cittuppādamattakenāpi malena virahitattā ca
parisuddhajāti maṇi viya sudhantasuparikammakatasuvaṇṇaṃ viya ca parisuddhattā ariyamaggassa
padaṭṭhānabhūtā anūnaṭṭhena paripuṇṇā. Diṭṭhiyā pahīnattā diṭṭhiparāmāsena
The Pali Atthakatha in Roman Character Volume 47 Page 217.
http://84000.org/tipitaka/read/attha_page.php?book=47&page=217&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=4858&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=4858&pagebreak=1#p217