ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 271.

     Atha vā ekabhāvapariyāpannarūpabhaṅgavasena khayadhammaṃ, ekasantatipariyāpanna-
rūpakkhayavasena vayadhammaṃ, rūpassa khaṇabhaṅgavasena virāgadhammaṃ, tiṇṇampi
apunappavattivasena 1- nirodhadhammantipi yojetabbaṃ.
     Jarāmaraṇaṃ aniccantiādīsu jarāmaraṇaṃ na aniccaṃ, aniccasabhāvānaṃ pana
khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi eseva nayo.
Antarapeyyāle jātiyāpi aniccāditāya eseva nayo.
     Jātipaccayā jarāmaraṇantiādi 2- na vipassanāvasena vuttaṃ, kevalaṃ paṭiccasamup-
pādassa ekekaaṅgavasena saṅkhipitvā vavatthānato sammasanañāṇaṃ nāma hotīti pariyā
yena vuttaṃ. Na panetaṃ kalāpasammasanañāṇaṃ dhammaṭṭhitiñāṇameva taṃ hotīti. Asati
jātiyāti liṅgavipallāso kato, asatiyā jātiyāti vuttaṃ hoti. Asati saṅkhāresūti
vacanavipallāso kato, asantesu saṅkhāresūti vuttaṃ hoti. Bhavapaccayā jāti,
asatītiādi "bhavapaccayā jāti, asati bhave natthi jātī"tiādinā nayena yojetabbaṃ.
                    Sammasanañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
                     6. Udayabbayañāṇaniddesavaṇṇanā
     [49] Idāni anantaraṃ vuttassa sammasanañāṇassa nānānayehi bhāvanāthira-
karaṇena pāraṃ gantvā ṭhitena aniccādito diṭṭhe saṅkhāre udayabbayena
paricchinditvā aniccādito vipassanatthaṃ vuttassa udayabbayānupassanāñāṇassa
niddese. Jātaṃ rūpantiādīsu santativasena yathāsakaṃ paccayehi nibbattaṃ rūpaṃ. Tassa
rūpassa jātassa nibbattilakkhaṇaṃ jātiṃ uppādaṃ abhinavākāraṃ udayoti
@Footnote: 1 Sī. apunappunaruppattivasena 2 Sī.Ma. jarāmaraṇantiādīsu



The Pali Atthakatha in Roman Character Volume 47 Page 271. http://84000.org/tipitaka/read/attha_page.php?book=47&page=271&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6054&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6054&pagebreak=1#p271


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]