![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1) Page 281.
![]() |
![]() |
Ādittacelassasirasūpamo muni bhaṅgānupassī amatassa pattiyāti. Bhaṅgānupassanāñāṇaniddesavaṇṇanā niṭṭhitā. -------------- 8. Ādīnavañāṇaniddesavaṇṇanā [53] Ādīnavañāṇaniddese uppādoti purimakammapaccayā idha uppatti. Pavattanti tathā uppannassa pavatti. Nimittanti sabbampi saṅkhāranimittaṃ. Āyūhanāti āyatiṃ paṭisandhihetubhūtaṃ kammaṃ. Paṭisandhīti āyatiṃ uppatti. Gatīti yāya gatiyā sā paṭisandhi hoti. Nibbattīti khandhānaṃ nibbattanaṃ. Upapattīti "samāpannassa vā upapannassa vā"ti 1- evaṃ vuttā vipākappavatti. Jātīti jarādīnaṃ paccayabhūtā bhavapaccayā jāti. Nippariyāyato tattha tattha nibbattamānānaṃ sattānaṃ ye ye khandhā pātubhavanti, tesaṃ paṭhamapātubhāvo jāti. Jarāti khaṇḍiccādisammato santatiyaṃ ekabhavapariyāpannakhandhasantānassa purāṇabhāvo. Sokoti ñātibyasanādīhi phuṭṭhassa cittasantāPo. Paridevoti ñātibyasanādīhi phuṭṭhassa vacīpalāPo. Upāyāsoti bhuso āyāso, ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Ettha ca uppādādayo pañceva ādīnavañāṇassa vatthuvasena vuttā, sesā tesaṃ vevacanavasena. "nibbatti jātī"ti idaṃ hi dvayaṃ uppādassa ceva paṭisandhiyā ca vevacanaṃ, "gati upapattī"ti idaṃ dvayaṃ pavattassa, jarādayo nimittassāti. Tenāha:- "uppādañca pavattañca nimittaṃ dukkhanti passati āyūhanaṃ paṭisandhiṃ ñāṇaṃ ādīnave idan"ti ca. @Footnote: 1 abhi.saṃ. 34/1291/294The Pali Atthakatha in Roman Character Volume 47 Page 281. http://84000.org/tipitaka/read/attha_page.php?book=47&page=281&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6277&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6277&pagebreak=1#p281
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]