ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 301.

Sesamaggattayaṃ. Taṃ hi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati,
na adiṭṭhapubbaṃ kiñci passati, tasmā "bhāvanā"ti vuccati. Heṭṭhā pana bhāvanā-
maggassa apariniṭṭhitattā "dvinnaṃ ñāṇānan"ti avatvā sotāpattisakadāgāmi-
anāgāmimaggalābhino sandhāya "jhānavimokkhe kusalatā"ti vuttaṃ, arahattamaggalābhino
pana bhāvanāmaggassa pariniṭṭhitattā "dvinnaṃ ñāṇānaṃ kusalā"ti vuttanti veditabbaṃ.
                     Maggañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
                       12. Phalañāṇaniddesavaṇṇanā
     [63] Phalañāṇaniddese taṃ payogappaṭippassaddhattāti tassa ajjhattabahiddhā
vuṭṭhānappayogassa paṭippassaddhattā. Maggo hi sakakkhaṇe kilesappahānena
ubhato vuṭṭhānappayogaṃ karoti, phalakkhaṇe kilesānaṃ pahīnattā maggassa ubhato
vuṭṭhānappayogo paṭippassaddho vūpasanto nāma hoti. Uppajjatīti maggānantaraṃ
sakiṃ vā dvikkhattuṃ vā uppajjati, phalasamāpattikāle pana bahukkhattuṃ, nirodhā
vuṭṭhahantassa dvikkhattuṃ uppajjati, sabbampi hi taṃpayogappaṭippassaddhattā
uppajjati. Maggassetaṃ phalanti phalaṃ apekkhitvā napuṃsakavacanaṃ kataṃ.
Sakadāgāmimaggakkhaṇādīsupi ekekamaggaṅgavaseneva vuṭṭhānayojanā veditabbā.
                     Phalañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 47 Page 301. http://84000.org/tipitaka/read/attha_page.php?book=47&page=301&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6726&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6726&pagebreak=1#p301


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]