Sesamaggattayaṃ. Taṃ hi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati,
na adiṭṭhapubbaṃ kiñci passati, tasmā "bhāvanā"ti vuccati. Heṭṭhā pana bhāvanā-
maggassa apariniṭṭhitattā "dvinnaṃ ñāṇānan"ti avatvā sotāpattisakadāgāmi-
anāgāmimaggalābhino sandhāya "jhānavimokkhe kusalatā"ti vuttaṃ, arahattamaggalābhino
pana bhāvanāmaggassa pariniṭṭhitattā "dvinnaṃ ñāṇānaṃ kusalā"ti vuttanti veditabbaṃ.
Maggañāṇaniddesavaṇṇanā niṭṭhitā.
-------------
12. Phalañāṇaniddesavaṇṇanā
[63] Phalañāṇaniddese taṃ payogappaṭippassaddhattāti tassa ajjhattabahiddhā
vuṭṭhānappayogassa paṭippassaddhattā. Maggo hi sakakkhaṇe kilesappahānena
ubhato vuṭṭhānappayogaṃ karoti, phalakkhaṇe kilesānaṃ pahīnattā maggassa ubhato
vuṭṭhānappayogo paṭippassaddho vūpasanto nāma hoti. Uppajjatīti maggānantaraṃ
sakiṃ vā dvikkhattuṃ vā uppajjati, phalasamāpattikāle pana bahukkhattuṃ, nirodhā
vuṭṭhahantassa dvikkhattuṃ uppajjati, sabbampi hi taṃpayogappaṭippassaddhattā
uppajjati. Maggassetaṃ phalanti phalaṃ apekkhitvā napuṃsakavacanaṃ kataṃ.
Sakadāgāmimaggakkhaṇādīsupi ekekamaggaṅgavaseneva vuṭṭhānayojanā veditabbā.
Phalañāṇaniddesavaṇṇanā niṭṭhitā.
--------------
The Pali Atthakatha in Roman Character Volume 47 Page 301.
http://84000.org/tipitaka/read/attha_page.php?book=47&page=301&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6726&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6726&pagebreak=1#p301