ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 302.

                      13. Vimuttiñāṇaniddesavaṇṇanā
     [64] Vimuttiñāṇaniddese sakkāyadiṭṭhīti vijjamānaṭṭhena sati khandha-
pañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhīti sakkāyadiṭṭhi. Vicikicchāti
vigatā cikicchā, sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā.
Sīlabbataparāmāsoti sīlena suddhi vatena suddhi. Sīlabbatena suddhīti gahitaabhiniveso.
So hi sabhāvaṃ atikkamitvā parato āmasatīti sīlabbataparāmāso. Ubhinnaṃ samānepi
diṭṭhibhāve takkañca parūpadesañca vinā pakatiyā eva sakkāyadiṭṭhiggahaṇato
pakatibhūtāya vīsativatthukāya sakkāyadiṭṭhiyā pahāneneva sabbadiṭṭhippahānadassanatthaṃ
sakkāyadiṭṭhi vuttā. Sīlabbataparāmāso pana "suddhipaṭipadaṃ paṭipajjāmā"ti
paṭipannānaṃ paṭipadāya micchābhāvadassanatthaṃ visuṃ vuttoti veditabbo. Tiṇṇampi
anusayappahāneneva pahānaṃ dassetuṃ diṭṭhānusayo vicikicchānusayoti vuttaṃ, na visuṃ
kilesattā. Upakkilesāti kilesenti upatāpenti vibādhentīti kilesā, thāma-
gataṭṭhena bhusā kilesāti upakkilesā. Sammā samucchinnā hontīti samucchedappahānena
anuppādanirodhena sammā samucchinnā honti. Sapariyuṭṭhānehīti cittaṃ
pariyonaddhantāni uṭṭhenti uppajjantīti pariyuṭṭhānāni, samudācārappattānaṃ
kilesānametaṃ adhivacanaṃ. Saha pariyuṭṭhānehīti sapariyuṭṭhānāni. Tehi sapariyuṭṭhānehi
anusayitaupakkilesehi. Cittaṃ vimuttaṃ hotīti tesaṃ abhabbuppattikabhūtattā
santativasena pavattamānaṃ cittaṃ tato vimuttaṃ nāma hoti. Tadeva suṭṭhu vimuttattā
suvimuttaṃ. Taṃvimuttiñātaṭṭhenāti tassā vimuttiyā jānanaṭṭhena.
                    Vimuttiñāṇaniddesavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 47 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=47&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6744&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6744&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]