[71] Ñāṇacariyāyaṃ yasmā vivaṭṭanānupassanādīnaṃ anantarapaccayabhūtā
āvajjanakiriyābyākatā natthi, tasmā tesaṃ atthāya āvajjanakiriyābyākataṃ avatvā
vivaṭṭanānupassanādayo vuttā. Anulomañāṇatthāya eva hi āvajjanā hoti, tato
vivaṭṭanānupassanāmaggaphalāni. Phalasamāpattīti cettha maggānantarajā vā hotu
kālantarajā 1- vā, ubhopi adhippetā. Nīrāgā caratītiādīsu rāgādīnaṃ paṭikkhipana-
vasena nīrāgāditā veditabbā, viññāṇacariyāyaṃ rāgādīnaṃ abhāvamattaṭṭhena.
Ñāteti yathāsabhāvato ñāte. Aññā viññāṇacariyātiādīhi tissannaṃ cariyānaṃ
aññamaññamasammissataṃ dasseti. Viññāṇakiccamattavasena hi ahetukacittuppādā
viññāṇacariyā, aññāṇakiccavataṃ dvādasannaṃ akusalacittuppādānaṃ vaseneva
aññāṇacariyā, visesena ñāṇakiccakārīnaṃ vipassanāmaggaphalānaṃ vasena ñāṇacariyā.
Evaminā aññamaññamasammissā ca, vipassanaṃ ṭhapetvā sahetukakāmāvacarakiriyākusalā
ca, sahetukakāmāvacaravipākā ca, rūpāvacarārūpāvacarakusalābyākatā ca tīhi cariyāhi
vinimuttāti veditabbā. Nibbānārammaṇāya vivaṭṭanānupassanāya ñāṇacariyāya
niddiṭṭhattā nibbānamaggaphalapaccavekkhaṇabhūtāni sekkhāsekkhānaṃ paccavekkhaṇañāṇāni
ñāṇacariyāya saṅgahitānīti veditabbāni. Tānipi hi visesena ñāṇakiccakarānevāti.
Cariyānānattañāṇaniddesavaṇṇanā niṭṭhitā.
-------------
18. Bhūminānattañāṇaniddesavaṇṇanā
[72] Bhūminānattañāṇaniddese bhūmiyoti bhāgā paricchedā vā. Kāmāvacarāti
ettha duvidho kāmo kilesakāmo vatthukāmo ca. Kilesakāmo chandarāgo, vatthukāmo
@Footnote: 1 Sī. kālānantarajā
The Pali Atthakatha in Roman Character Volume 47 Page 311.
http://84000.org/tipitaka/read/attha_page.php?book=47&page=311&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6942&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6942&pagebreak=1#p311