ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 321.

Samantato ñātā honti. Tīritā hontīti tīraṇapariññāvasena aniccādito
upaparikkhitā samāpitā nāma honti. Pahīnā hontīti aniccānupassanādinā ñāṇena
niccasaññādayo bhaṅgānupassanato paṭṭhāya pahīnā honti. Pariccattā hontīti
pahānavaseneva chaḍḍitā nāma honti. Bhāvitā hontīti vaḍḍhitā paribhāvitā
ca honti. Ekarasā hontīti sakiccasādhanapaṭipakkhappahānena ekakiccā honti,
paccanīkato vā vimuttivasena vimuttirasena ekarasā honti. Sacchikatā hontīti
paṭilābhavasena phaladhammo paṭivedhavasena nibbānadhammoti paccakkhakatā honti. Phassitā
hontīti paṭilābhaphusanena paṭivedhaphusanena ca phassitā anubhūtā honti. Imāni pañca
ñāṇāni heṭṭhā sutamayañāṇavasena vuttāni, idha sakiccavasena.
                    Ñāṇapañcakaniddesavaṇṇanā niṭṭhitā.
                          ------------
                   25-28 Paṭisambhidāñāṇaniddesavaṇṇanā
     [76] Paṭisambhidāñāṇaniddese yasmā dhamme avutte tassa kiccaṃ na
sakkā vattuṃ, tasmā uddiṭṭhānaṃ paṭipāṭiṃ anādiyitvā paṭhamaṃ dhammā niddiṭṭhā.
Dhammādīnaṃ atthā vuttāyeva. Saddhindriyaṃ dhammotiādīhi dhammasaddapariyāpanne
dhamme vatvā nānattasaddassa atthaṃ dassento añño saddhindriyadhammotiādimāha.
"añño dhammo"ti hi vutte dhammānaṃ nānattaṃ dassitaṃ hoti. Paṭividitāti
abhimukhabhāvena viditā pākaṭā nāma honti. Tena paṭisambhidāpadassa attho vutto.
Adhimokkhaṭṭho atthotiādīhi tesaṃ saddhādīnaṃ adhimuccanādikiccaṃ attho nāmāti
dasseti. Sandassetunti paraṃ ñāpetukāmassa paraṃ sandassetuṃ. Parassa pana vacanaṃ
suṇantassāpi labbhatiyeva. Byañjananiruttābhilāpāti nāmabyañjanaṃ nāmanirutti
nāmābhilāPo. Nāmaṃ hi atthaṃ



The Pali Atthakatha in Roman Character Volume 47 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=47&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7167&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7167&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]