ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 322.

Byañjayatīti byañjanaṃ, "saṅkhatamabhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti
vuccantī"ti 1- evaṃ vitthāretvā sahetukaṃ katvā vuccamānattā nirutti,
abhilapīyati etena atthoti abhilāpoti vuccati.
     Nāmañca nāmetaṃ catubbidhaṃ sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātika-
nāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā "mahāsammato"ti
rañño nāmaṃ sāmaññanāmaṃ nāma. Yaṃ sandhāya vuttaṃ "mahājanasammatoti kho
vāseṭṭha `mahāsammato mahāsammato'tveva paṭhamaṃ akkharaṃ upanibbattan"ti. Dhammakathiko
paṃsukūliko vinayadharo tipiṭakadharo saddho sato"ti evarūpaṃ guṇato āgatanāmaṃ guṇanāmaṃ
nāma. "bhagavā arahaṃ sammāsambuddho"tiādīnipi 2- tathāgatassa anekāni nāmasatāni
guṇanāmāneva. Tena vuttaṃ:-
              asaṅkhyeyyāni nāmāni       saguṇena mahesino
              guṇehi nāmuddeyyaṃ          api nāmasahassatoti.
     Yaṃ pana jātassa kumārassa nāmaggahaṇadivase dakkhiṇeyyānaṃ sakkāraṃ katvā
samīpe ṭhitā ñātakā kappetvā kappetvā "ayaṃ asuko nāmā"ti nāmaṃ karonti,
idaṃ kittimanāmaṃ nāma. Yā pana purimapaññatti aparapaññattiyaṃ patati, purimavohāro
pacchimavohāre patati. Seyyathīdaṃ, purimakappepi cando candoyeva nāma, etarahipi
candoyeva. Atīte sūriyo, samuddo, paṭhavī, pabbatoyeva nāma, etarahipi pabbato-
yevāti, idaṃ opapātikanāmaṃ nāma. Idaṃ catubbidhampi nāmaṃ ekaṃ nāmameva hoti, taṃ
lokasaṅketamattasiddhaṃ paramatthato avijjamānaṃ. Aññe pana "nāmaṃ nāma atthajotako
saddo"ti vadanti. Balabojjhaṅgamaggaṅgānaṃ vuttanayānusāreneva attho veditabbo.
                   Paṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 saṃ.kha. 17/79/71 2 dī.pā. 11/131/80



The Pali Atthakatha in Roman Character Volume 47 Page 322. http://84000.org/tipitaka/read/attha_page.php?book=47&page=322&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7189&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7189&pagebreak=1#p322


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]