ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 327.

Tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati. Saṅkhatadosadassanena ca
tabbiparīte nibbāne tanninnatāya pakkhandati. Idaṃ catukkaṃ vipassanāsampayutta-
samādhivaseneva vuttaṃ. Assāsavasena passāsavasenāti cettha assāsapassāsappavattimattaṃ
gahetvā vuttaṃ, na tadārammaṇakaraṇavasena. Vitthāro panettha ānāpānakathāyaṃ
āvibhavissati.
                 Ānantarikasamādhiñāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------
                    33. Araṇavihārañāṇaniddesavaṇṇanā
     [82] Araṇavihārañāṇaniddese aniccānupassanādayo vuttatthā. Suññato
vihāroti anattānupassanāya vuṭṭhitassa suññatākāreneva pavattā arahattaphala-
samāpatti. Animitto vihāroti aniccānupassanāya vuṭṭhitassa animittākārena
pavattā arahattaphalasamāpatti. Appaṇihito vihāroti dukkhānupassanāya vuṭṭhitassa
appaṇihitākārena pavattā arahattaphalasamāpatti. Suññate adhimuttāti suññate
phalasamāpattiyā pubbabhāgapaññāvasena adhimuttatā. Sesadvayepi eseva nayo. Paṭhamaṃ
jhānantiādīhi arahattaphalasamāpattiṃ samāpajjitukāmassa vipassanāya ārammaṇabhūtā
jhānasamāpattiyo vuttā. Arahatoyeva hi vipassanāphalasamāpattipaṇītādhimuttijhāna-
samāpattiyo sabbakilesānaṃ pahīnattā "araṇavihāro"ti vattuṃ arahanti.
     Paṭhamena jhānena nīvaraṇe haratīti araṇavihāroti paṭhamajjhānasamaṅgī paṭhamena
jhānena nīvaraṇe haratīti taṃ paṭhamaṃ jhānaṃ araṇavihāroti attho. Sesesupi eseva
nayo. Arahato nīvaraṇābhāvepi nīvaraṇavipakkhattā paṭhamassa jhānassa nīvaraṇe haratīti
vuttanti veditabbaṃ. Vipassanāsamāpattippaṇītādhimuttivasena tidhā araṇavihārañāṇaṃ
uddisitvā kasmā jhānasamāpattiyova araṇavihāroti niddiṭṭhāti ce? uddesavaseneva



The Pali Atthakatha in Roman Character Volume 47 Page 327. http://84000.org/tipitaka/read/attha_page.php?book=47&page=327&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7300&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7300&pagebreak=1#p327


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]