ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 328.

Tāsaṃ tissannaṃ araṇavihāratāya siddhattā. Phalasamāpattivipassanāya pana bhūmibhūtānaṃ
jhānasamāpattīnaṃ araṇavihāratā avuttena na sijjhati, tasmā asiddhameva sādhetuṃ
"paṭhamaṃ jhānaṃ araṇavihāro"tiādi vuttanti veditabbaṃ. Tāsaṃ hi araṇavihāratā
uddesavasena asiddhāpi niddese vuttattā siddhāti. Tesaṃ vā yojitanayeneva
"aniccānupassanā niccasaññaṃ haratīti araṇavihāro, dukkhānupassanā sukhasaññaṃ haratīti
araṇavihāro, anattānupassanā attasaññaṃ haratīti araṇavihāro, suññato vihāro
asuññataṃ haratīti araṇavihāro, animitto vihāro nimittaṃ haratīti araṇavihāro,
appaṇihito vihāro paṇidhiṃ haratīti araṇavihāro, suññatādhimuttatā asuññatādhimuttiṃ
haratīti araṇavihāro, animittādhimuttatā nimittādhimuttiṃ haratīti araṇavihāro,
appaṇihitādhimuttatā paṇihitādhimuttiṃ haratīti araṇavihāro"ti yojetvā gahetabbaṃ.
                   Araṇavihārañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
                   34. Nirodhasamāpattiñāṇaniddesavaṇṇanā
     [83] Nirodhasamāpattiñāṇaniddese samathabalanti kāmacchandādayo paccanīka-
dhamme sametīti samatho, soyeva akampanīyaṭṭhena balaṃ. Anāgāmiarahantānaṃyeva
samādhipaṭipakkhassa kāmacchandassa pahānena samādhismiṃ paripūrakāribhāvappattattā
tesaṃyeva samādhi balappattoti katvā "samathabalan"ti vuccati, na aññesaṃ. Samādhi-
balantipi pāṭho. Vipassanābalanti aniccādivasena vividhehi ākārehi dhamme passatīti
vipassanā, sāyeva akampanīyaṭṭhena balaṃ. Tesaṃyeva ubhinnaṃ balappattaṃ vipassanāñāṇaṃ.
Tattha samathabalaṃ anupubbena cittasantānavūpasamanatthaṃ nirodhe ca paṭipādanatthaṃ,
vipassanābalaṃ pavatte ādīnavadassanatthaṃ nirodhe ca ānisaṃsadassanatthaṃ.



The Pali Atthakatha in Roman Character Volume 47 Page 328. http://84000.org/tipitaka/read/attha_page.php?book=47&page=328&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7322&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7322&pagebreak=1#p328


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]