35. Parinibbānañāṇaniddesavaṇṇanā
[86] Parinibbānañāṇaniddese idhāti imasmiṃ sāsane. Sampajānoti
sātthakasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imehi catūhi sampajaññehi
sampajāno. Pavattanti sabbattha yathānurūpaṃ pariyuṭṭhānappavattaṃ anusayappavattañca.
Pariyādiyatīti upacārappanāvasena vuttesu vikkhambhanavasena, vipassanāvasena vuttesu
tadaṅgavasena, maggavasena vuttesu samucchedavasena khepeti appavattaṃ karoti.
Peyyālamukhena hi dutiyādijhānasamāpattimahāvipassanāmaggā saṅkhittā. Yasmā etaṃ
paccavekkhantassa pavattaṃ ñāṇaṃ nāma hoti, tasmā vikkhambhanaparinibbānaṃ
tadaṅgaparinibbānasamucchedaparinibbānantipi vuttameva hoti. Etehi kilesaparinibbāna-
paccavekkhaṇañāṇaṃ vuttaṃ. Atha vā panātiādīhi khandhaparinibbānapaccavekkhaṇañāṇaṃ
niddisati. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā
ca anupādisesā ca. Tattha upādīyate "ahaṃ mamā"ti bhusaṃ gaṇhīyatīti upādi,
khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭhoti upādiseso, saha
upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Saupādi
sesā. Paṭhamaṃ vuttā, ayaṃ pana panupādisesā. Tāya anupādisesāya nibbānadhātuyā.
Cakkhupavattanti cakkhupavatti cakkhusamudācāro. Pariyādiyatīti khepīyati maddīyatīti.
Esa nayo sesesu.
Parinibbānañāṇaniddesavaṇṇanā niṭṭhitā
------------
36. Samasīsaṭṭhañāṇaniddesavaṇṇanā
[87] Samasīsaṭṭhañāṇaniddese pañcakkhandhātiādīhi dasahi rāsīhi sabbadhammasaṅgaho
veditabbo. Na hi ekekassa vasena āyatanadhāturāsivajjehi sesehi
The Pali Atthakatha in Roman Character Volume 47 Page 337.
http://84000.org/tipitaka/read/attha_page.php?book=47&page=337&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7525&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7525&pagebreak=1#p337