ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 342.

                    38. Vīriyārambhañāṇaniddesavaṇṇanā
     [89] Vīriyārambhañāṇaniddese anuppannānanti ekasmiṃ attabhāve,
ekasmiṃ vā ārammaṇe anibbattānaṃ. Anamatagge hi saṃsāre anuppannā akusalā
nāma natthi, kusalā pana atthi. Pāpakānanti lāmakānaṃ. Akusalānaṃ
dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya.
Uppannānanti imasmiṃ attabhāve nibbattānaṃ. Pahānāyāti pajahanatthāya.
Anuppannānaṃ kusalānaṃ dhammānanti imasmiṃ attabhāve anibbattapabbānaṃ
kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti imasmiṃ
attabhāve nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti avināsanatthāya
bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā.
Pāripūriyāti paripūraṇatthāya.
     Idāni akusalesu kāmacchandaṃ, kusalesu nekkhammaṃ visesetvā dassetuṃ
anuppannassa kāmacchandassātiādimāha. Tattha kāmacchandoti samādhippaṭipakkho
kāmarāgo. Nekkhammanti paṭhamajjhānasamādhi, paṭhamajjhānaṃ vā, sabbe evaṃ vā
kusalā dhammā nekkhammaṃ.
     Idāni sabbakilesānaṃ sabbakilesappaṭipakkhassa arahattamaggassa ca vasena
yojetvā dassetuṃ anuppannānaṃ sabbakilesānantiādimāha. Tattha uppannassa
arahattamaggassa ṭhitiyātiādīsu uppādakkhaṇe uppannassa arahattamaggassa
ṭhitikkhaṇabhaṅgakkhaṇavasena "ṭhitiyā"tiādiyojanā veditabbā. Vibhaṅgaṭṭhakathāyampi "yā
cassa pavatti, ayameva ṭhiti nāmā"ti 1- vuttaṃ. Keci pana "arahattamaggassa
pubbabhāgamaggo daṭṭhabbo"ti vadanti.
                   Vīriyārambhañāṇaniddesavaṇṇanā niṭṭhitā.
@Footnote: 1 abhi.A. 2/404/323



The Pali Atthakatha in Roman Character Volume 47 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=47&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7633&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7633&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]