ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 343.

                 39. Atthasandassanañāṇaniddesavaṇṇanā
     [90] Atthasandassanañāṇaniddese pañcakkhandhātiādini vuttatthāneva.
Pakāsetīti pākaṭaṃ karoti. Sotūnaṃ ñāṇacakkhunā dassanaṃ sampādetīti attho.
Nānādhammāti lokiyalokuttarā sabbadhammā vuttā. Kasmā pakāsanā niddese
lokiyā eva vuttāti ce? aniccādivasena pakāsanāya āraddhattā. Lokuttarānañca
asammasanūpagattā lokuttarā na vuttā. Nānādhammaniddese pana atthasandassana-
niddesena ca tesaṃ saṅgahitattā yathā te pakāsetabbā, tathā pakāsanā
pakāsanāyeva. Pajahantoti sotāraṃ pajahāpentoti attho. Sandassetīti sotūnaṃ
sammā dasseti. Keci pana "kāmacchandassa pahīnattā nekkhammatthaṃ sandassetī"ti-
ādinā nayena paṭhanti. Tesaṃ ujukameva sotūnaṃ dosappahāne guṇapaṭilābhe ca
kate sikhāppattaṃ desanāñāṇaṃ hotīti dassanatthaṃ ayaṃ nayo vuttoti veditabbo.
                  Atthasandassanañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
                    40. Dassanavisuddhiñāṇaniddesavaṇṇanā
     [91] Dassanavisuddhiñāṇaniddese sabbe dhammā ekasaṅgahitā saṅkhatā-
saṅkhatadhammā ekena saṅgahitā paricchinnā. Tathaṭṭhenāti bhūtaṭṭhena, attano
attano sabhāvavasena vijjamānaṭṭhenāti attho. Anattaṭṭhenāti kārakavedaka-
saṅkhātena attanā rahitaṭṭhena. Saccaṭṭhenāti avisaṃvādakaṭṭhena, attano
sabhāvaññathattābhāvenāti attho. Paṭivedhaṭṭhenāti sabhāvato ñāṇato ñāṇena
paṭivijjhitabbaṭṭhena. Idha lokuttarañāṇena asammohato ārammaṇato ca paṭivedho
veditabbo. Abhijānanaṭṭhenāti lokikena ñāṇena asammohato ārammaṇato ca tesaṃ



The Pali Atthakatha in Roman Character Volume 47 Page 343. http://84000.org/tipitaka/read/attha_page.php?book=47&page=343&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7656&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7656&pagebreak=1#p343


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]