ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 346.

               41-42. Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā
     [92-93] Khantiñāṇapariyogāhaṇañāṇaniddesesu rūpaṃ aniccato viditanti
aniccānupassanāya aniccanti ñātaṃ. Rūpaṃ dukkhato viditanti dukkhānupassanāya
dukkhanti ñātaṃ. Rūpaṃ anattato viditanti anattānupassanāya anattāti ñātaṃ. Yaṃ yaṃ
viditaṃ, taṃ taṃ khamatīti yaṃ yaṃ rūpaṃ aniccādito viditaṃ, taṃ taṃ rūpaṃ aniccādito
khamati ruccati. "rūpaṃ aniccato viditaṃ, yaṃ yaṃ viditaṃ, taṃ taṃ khamatī"ti visuṃ visuñca
katvā kesuci potthakesu likhitaṃ. Vedanā saññā saṅkhārā aniccato viditā"tiādinā
liṅgavacanāni parivattetvā yojetabbāni. Phusatīti vipassanāñāṇaphusanena phusati pharati.
Pariyogahatīti vipassanāñāṇena pavisati. Pariyogāhatītipi pāṭho.
               Khantiñāṇapariyogāhaṇañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
                    43. Padesavihārañāṇaniddesavaṇṇanā
     [94] Padesavihārañāṇaniddese yenākārena uddiṭṭho padeso paccavekkhitabbo,
taṃ dassento micchādiṭṭhipaccayāpi vedayitantiādimāha. Tattha micchādiṭṭhi-
paccayāti diṭṭhisampayuttavedanāpi vaṭṭati diṭṭhiṃ upanissayaṃ katvā uppannā
kusalākusalavedanāpi vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva honti,
diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ
upanissāya pakkhadivasesu yāgubhattādīni denti, andhakuṭṭhiādīnaṃ vattaṃ
paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇī khaṇāpenti, pupphārāmaṃ phalārāmaṃ
ropenti, nadīviduggesu setuṃ attharanti, visamaṃ samaṃ karonti. Iti tesaṃ kusalā
vedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti
paribhāsanti vadhabandhādīni karonti,



The Pali Atthakatha in Roman Character Volume 47 Page 346. http://84000.org/tipitaka/read/attha_page.php?book=47&page=346&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7721&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7721&pagebreak=1#p346


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]