ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 349.

Attho. Sā aṭṭhalobhasahagatacittasampayuttavedanā hoti. Sace chando vūpasanto
vitakkasaññā avūpasantā. Tappaccayāti so chandassa vūpasamo vitakkasaññānaṃ avūpasamo
eva paccayo tappaccayo, tasmā tappaccayā. Sā paṭhamajjhānavedanāva. Sace
chandavitakkā vūpasantā saññā avūpasantā. Tappacyāti so chandavitakkānaṃ
vūpasamo saññāya avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā
dutiyajjhānavedanāva. Sace chandavitakkasaññā vūpasantā. Tappaccayāti so
chandavitakkasaññānaṃ vūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā
nevasaññānāsaññāyatanavedanāva. Keci pana "../../bdpicture/chando nāma appanaṃ pāpuṇissāmīti
pubbabhāge dhammachando, appanāppattassa so chando vūpasanto hoti. Paṭhamajjhāne
vitakko hoti, dutiyajjhānappattassa vitakko vūpasanto hoti. Sattasu samāpattīsu
saññā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ca nirodhaṃ samāpannassa
ca saññā vūpasantā hotī"ti evaṃ vaṇṇayanti. Idha pana nirodhasamāpatti
na yujjati. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi āyavanti 1- atthi
vīriyaṃ. Āyāvantipi 2- pāṭho. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa
vasena tasmiṃ arahattaphalassa kāraṇe ariyamagge anuppatte. Tappaccayāpi
vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattita-
lokuttaravedanā gahitā. Keci pana "āyavanti paṭipatti. Tasmimpi ṭhāne anuppatteti
tassā bhūmiyā pattiyā"ti vaṇṇayanti.
                  Padesavihārañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. āsavanti pāḷiyampi āsavantveva dissati 2 Sī. āsavantipi



The Pali Atthakatha in Roman Character Volume 47 Page 349. http://84000.org/tipitaka/read/attha_page.php?book=47&page=349&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7788&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7788&pagebreak=1#p349


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]