ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 353.

Paññā saññāvivaṭṭe ñāṇan"ti ca, "abhiniveso nānattaṃ, anattānupassanā
ekattaṃ. Anattānupassanekattaṃ cetayato abhinivesato cittaṃ vivaṭṭatīti nānatte paññā
cetovivaṭṭe ñāṇan"ti ca, "abhinivesaṃ pajahanto anattānupassanāvasena cittaṃ
adhiṭṭhātīti adhiṭṭhāne paññā cittavivaṭṭe ñāṇan"ti ca, "anattānupassanāya
abhinivesaṃ vossajjatīti vossagge paññā vimokkhavivaṭṭe ñāṇan"ti ca
pāṭhasambhavato ñāṇavivaṭṭe ñāṇampi tesu tesu āgatameva hoti. Ñāṇavivaṭṭe ca
anattānupassanāya vuṭṭhāya ariyamaggaṃ paṭiladdhassa kiccavasena 1- "cakkhu suññaṃ attena
vā attaniyena vā"tiādiyujjanato saccavivaṭṭo labbhati, tasmā ekekasmiṃ vivaṭṭe
sesā pañca pañca. Vivaṭṭā labbhanti. Tasmā evaṃ 2- "yattha saññāvivaṭṭo,
tattha cetovivaṭṭo"tiādikāni saṃsandanāni vuttānīti veditabbaṃ.
                   Vivaṭṭañāṇachakkaniddesavaṇṇanā niṭṭhitā.
                          ------------
                     50. Iddhividhañāṇaniddesavaṇṇanā
     [101] Iddhividhañāṇaniddese idha bhikkhūti imasmiṃ sāsane bhikkhu.
Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko samādhi, chandādhiko vā
samādhi chandasamādhi, kattukammayatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ.
Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammappadhānavīriyassetaṃ
adhivacanaṃ. Catukiccasādhanavasena bahuvacanaṃ kataṃ. Samannāgatanti chandasamādhinā ca
padhānasaṅkhārehi ca upetaṃ. Iddhipādanti nipphattipariyāyena vā vijjhanaṭṭhena,
ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena
@Footnote: 1 Sī. cittavasena    2 Ma. tasmā eva.



The Pali Atthakatha in Roman Character Volume 47 Page 353. http://84000.org/tipitaka/read/attha_page.php?book=47&page=353&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7877&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7877&pagebreak=1#p353


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]