ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 366.

Kataṃ. Cetasā ceto paricca jānātīti attano cittena tesaṃ cittaṃ paricchinditvā
sarāgādivasena nānappakārato jānāti. Sarāgaṃ vātiādīsu vāsaddo
samuccayattho. Tattha aṭṭhavidhaṃ lobhasahagatacittaṃ sarāgaṃ cittaṃ nāma, avasesaṃ
catubhūmakakusalābyākatacittaṃ vītarāgaṃ nāma. Dve domanassacittāni dve vicikicchā-
uddhaccittānīti imāni pana cattāri cittāni imasmiṃ duke saṅgahaṃ na gacchanti.
Keci pana therā tānipi vītarāgapadena saṅgaṇhanti. Duvidhaṃ pana domanassasahagataṃ
cittaṃ sadosaṃ cittaṃ nāma, sabbampi catubhūmakakusalābyākataṃ vītadosaṃ nāma. Sesāni
dasa akusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi
vītidosapadena saṅgaṇhanti. Samohaṃ vītamohanti ettha pana mohekahetukavasena
vicikicchāuddhaccasahagatadvayameva samohaṃ. Mohassa pana sabbākusalesu sambhavato
dvādasavidhampi akusalaṃ cittaṃ "samohan"ti veditabbaṃ. Avasesaṃ kusalābyākataṃ vītamohaṃ.
Thinamiddhānugataṃ pana saṅkhittaṃ, uddhaccānugataṃ vikkhittaṃ. Rūpāvacarārūpāvacaraṃ
mahaggataṃ, avasesaṃ amahaggataṃ, sabbampi tebhūmakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ.
Upacārappanāppattañca samāhitaṃ, tadubhayamasampattaṃ asamāhitaṃ. Tadaṅgavikkhambhanasamuccheda-
paṭippassaddhinissaraṇavimuttippattaṃ vimuttaṃ, pañcavidhampi etaṃ vimuttippattaṃ
avimuttanti veditabbaṃ. Iti cetopariyañāṇalābhī bhikkhu soḷasappabhedaṃ cittaṃ
pajānāti. Puthujjanā pana ariyānaṃ maggaphalacittaṃ na jānanti, ariyāpi ca heṭṭhimā
heṭṭhimā uparimānaṃ uparimānaṃ maggaphalacittaṃ na jānanti, uparimā uparimā pana
heṭṭhimānaṃ heṭṭhimānaṃ cittaṃ jānantīti.
                   Cetopariyañāṇaniddesavaṇṇanā niṭṭhitā.
                          ------------



The Pali Atthakatha in Roman Character Volume 47 Page 366. http://84000.org/tipitaka/read/attha_page.php?book=47&page=366&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8174&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=8174&pagebreak=1#p366


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]