ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 388.

Paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā
caturāsītikappasatasahassāyupariyanto vā.
     So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gatito
viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto puna amukasmiṃ nāma bhave
yoniyā gatiyā viññānaṭṭhitiyā sattāvāse sattanikāye vā udapādiṃ. Tatrāpāsinti
atha tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā
puna ahosiṃ. Evaṃnāmotiādi vuttanayameva. Apica yasmā amutrāsinti idaṃ
anupubbena ārohantassa yāvaticchakaṃ 1- anussaraṇaṃ, so tato cutoti paṭinivattantassa
paccavekkhaṇaṃ, tasmā idhūpapannoti imissā idhūpapattiyā anantaramevassa
upapattiṭṭhānaṃ sandhāya amutra udapādinti idaṃ vuttanti veditabbaṃ.
Tatrāpāsinti evamādi panassa tatra imissā upapattiyā anantare upapattiṭṭhāne
nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So cuto idhūpapannoti svāhaṃ tato
anantarūpapattiṭṭhānato cuto idha amukasmiṃ nāma khattiyakule vā brāhmaṇakule
vā nibbattoti. Ītīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ,
vaṇṇādivasena sākāraṃ. Nāmagottena hi satto tisso phusso kassapoti
uddisīyati, vaṇṇādīhi sāmo odātoti nānattato paññāyati. Tasmā nāmagottaṃ
uddeso. Itare ākārāti.
                Pubbenivāsānussatiñāṇaniddesavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 yāvadicchakaṃ, visuddhi. 2/266, vi.A. 1/179(8) (syā)



The Pali Atthakatha in Roman Character Volume 47 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=47&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8661&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=8661&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]