ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 400.

Tadanurūpeneva idhāpi therena desanā katā. Attho hi anekehi ākārehi vibhajjamāno
suvibhatto hoti, aññathā ca añño bujjhati, aññathā ca aññoti. Ratikaraṇatthena
pana ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena
anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ.
     Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ
vuttatthameva. Kasmā panetaṃ puna vuttanti? amohassa mohappaṭipakkhabhāvadīpanatthaṃ.
Tenetaṃ dīpeti "yvāyaṃ amoho, so na kevalaṃ mohato añño dhammo, mohassa
pana paṭipakkho dhammavicayasaṅkhāto amoho nāma idha adhippeto"ti. Sammādiṭṭhīti
yāthāvaniyyānikakusaladiṭṭhi. "tattha katamaṃ dukkhasamudaye ñāṇaṃ, tattha katamaṃ dukkhanirodhe
ñāṇaṃ, tattha katamaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇan"ti pucchāvacanāni
saṅkhepavasena vuttānīti.
                   Saccañāṇacatukkaniddesavaṇṇanā niṭṭhitā.
                          -------------
                 64-67. Suddhikapaṭisambhidāñāṇaniddesavaṇṇanā
     [110] Suddhikapaṭisambhidāñāṇaniddese imesaṃ ñāṇānaṃ pabhedābhāvatoyeva
heṭṭhā viya pabhedaṃ adassetvāyeva atthesu ñāṇaṃ atthapaṭisambhidātiādi
vuttaṃ. Paññāpabhedābhāvepi attanā paṭividdhacatusaccadhammattavasena nānattasabhāvato
atthanānatte paññā atthapaṭisambhidāñāṇantiādi vuttaṃ. Tattha nānatteti atthādīnaṃ
anekabhāve. Vavatthāneti atthādīnaṃ nicchayane. Sallakkhaṇeti atthādīnaṃ
sammādassane. Upalakkhaṇeti atthādīnaṃ bhusaṃ dassane. Pabhedeti atthādīnaṃ nānābhede.



The Pali Atthakatha in Roman Character Volume 47 Page 400. http://84000.org/tipitaka/read/attha_page.php?book=47&page=400&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8928&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=8928&pagebreak=1#p400


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]