ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 12.

Upasaṅkamanti. Sacepi ācariyupajjhāyā sāruppā bhikkhū, itare asāruppā, tepi
na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti.
Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahiyeva, atītānāgatepīti dassetuṃ
atītampi addhānantiādimāha. Tattha atītampi addhānanti atītasmiṃ kāle,
accantasaṃyogatthe vā upayogavacanaṃ. Sesaṃ uttānatthameva "idaṃ pana dussīlānaṃ
dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva,
paññavantānaṃ paññavantasevanameva ko niyāmetīti? ajjhāsayadhātu niyāmetīti.
     Bhabbābhabbaniddese chaḍḍetabbe paṭhamaṃ niddisitvā gahetabbe pacchā niddisituṃ
uddesassa uppaṭipāṭiyā paṭhamaṃ abhabbā niddiṭṭhā. Uddese pana dvandasamāse
accitassa ca mandakkharassa ca padassa pubbanipātalakkhaṇavasena bhabbasaddo pubbaṃ
payutto kammāvaraṇenāti pañcavidhena ānantariyakammena. Samannāgatāti samaṅgībhūtā.
Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Imāni dve saggamaggānaṃ āvaraṇato
āvaraṇāni. Bhikkhunīdūsakādīni kammānipi kammāvaraṇeneva saṅgahitāni. Vipākāvaraṇenāti
ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi,
tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā. Assaddhāti
buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā
manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā.
Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, sopi
duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu
dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ abhabbā. Ariyamaggo hi sammā
sabhāvoti sammattaṃ, soyeva anantaraphaladāne, sayameva vā acalabhāvato niyāmo
taṃ okkamituṃ pavisituṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyeneva
veditabbānīti.
                  Āsayānusayañāṇaniddesavaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 48 Page 12. http://84000.org/tipitaka/read/attha_page.php?book=48&page=12&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=251&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=251&pagebreak=1#p12


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]