ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 16.

Tattha bhagavā caṅkamatīti ākāse vā paṭhaviyaṃ vā caṅkamati. Nimmitoti iddhiyā
māpitabuddharūpaṃ. Tiṭṭhati vātiādīnipi ākāse vā paṭhaviyaṃ vā. Kappetīti karoti.
Bhagavā tiṭṭhatītiādīsupi eseva nayoti.
                  Yamakapāṭihīrañāṇaniddesavaṇṇanā niṭṭhitā.
                        ----------------
                    71. Mahākaruṇāñāṇaniddesavaṇṇanā
     [117] Mahākaruṇāñāṇaniddese bahukehi ākārehīti idāni vuccamānehi
ekūnanavutiyā pakārehi. Passantānanti ñāṇacakkhunā ca buddhacakkhunā ca
olokentānaṃ okkamatīti otarati pavisati. Ādittoti dukkhalakkhaṇavasena pīḷāyogato
santāpanaṭṭhena ādīpito "yadaniccaṃ taṃ dukkhan"ti 1- vuttattā sabbasaṅkhatassa ceva
dukkhalakkhaṇavasena pīḷitattā dukkhassa ca karuṇāya mūlabhūtattā paṭhamaṃ dukkhalakkhaṇavasena
"āditto"ti vuttanti veditabbaṃ. Rāgādīhi ādittataṃ pana upari vakkhati.
     Atha vā ādittoti rāgādīhiyeva āditto. Upari pana "tassa natthañño
koci nibbāpetā"ti atthāpekkhanavasena puna vuttanti veditabbaṃ. Lokasannivāsoti
pañcakkhandhā lujjanapalujjanaṭṭhena loko, taṇhādiṭṭhivasena sannivasanti ettha
sattāti sannivāso, lokova sannivāso lokasannivāso. Dukkhitaṃ khandhasantānaṃ
upādāya sattavohārasabbhāvato lokasannivāsayogato sattasamūhopi lokasannivāso,
sopi ca sahakhandhakoyeva. Uyyuttoti anekesu kiccesu niccabyāpāratāya
katayogo kataussāho, satatakiccesu 2- saussukkoti attho. Ghaṭṭanayutto vā
uyyutto. Payātoti pabbateyyā nadī viya anavaṭṭhitagamanena maraṇāya yātuṃ āraddho.
@Footnote: 1 saṃ.kha. 17/15/19  2 ka. sattakiccesu



The Pali Atthakatha in Roman Character Volume 48 Page 16. http://84000.org/tipitaka/read/attha_page.php?book=48&page=16&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=346&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=346&pagebreak=1#p16


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]