ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 197.

Vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī"ti 1- vuttattā uttamaṭṭhena
mukhañcāti vimokkhamukhaṃ. Vimokkhañca taṃ mukhañca vimokkhamukhanti kammadhārayasamāsavasena
ayameva attho vutto. Vimokkhañcāti ettha liṅgavipallāso kato. Tīṇi
akusalamūlānīti lobhadosamohā. Tīṇi duccaritānīti kāyavacīmanoduccaritāni.
     Sabbepi akusalā dhammāti akusalamūlehi sampayuttā duccaritehi sampayuttā
ca asampayuttā ca sevitabbadomanassādīni ṭhapetvā sabbepi akusalā dhammā.
Kusalamūlasucaritāni vuttapaṭipakkhena veditabbāni. Sabbepi kusalā dhammāti
vuttanayeneva sampayuttā asampayuttā ca vimokkhassa upanissayabhūtā sabbepi kusalā
dhammā. Vivaṭṭakathā heṭṭhā vuttā. Vimokkhavivaṭṭasambandhena panettha sesavivaṭṭāpi
vuttā. Āsevanāti ādito sevanā. Bhāvanāti tasseva vaḍḍhanā.
     Bahulīkammanti tasseva vasippattiyā punappunaṃ karaṇaṃ. Maggassa pana
ekakkhaṇeyeva kiccasādhanavasena āsevanādīni veditabbāni. Paṭilābho vā vipāko
vātiādīni heṭṭhā vuttatthānevāti
                 saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                      vimokkhakathāvaṇṇanā niṭṭhitā.
                        ----------------
                          6. Gatikathāvaṇṇanā
     [231] Idāni tassā vimokkhuppattiyā hetubhūtaṃ hetusampattiṃ dassantena
kathitāya gatikathāya apubbatthānuvaṇṇanā. Duhetukapaṭisandhikassāpi hi "natthi jhānaṃ
@Footnote: 1 aṅ.catukka. 21/34/39, khu.iti. 25/90/308



The Pali Atthakatha in Roman Character Volume 48 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=48&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=4441&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=4441&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]