ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 203.

Paṭisandhi tihetukāva hoti, duhetukāhetukā na hoti, duhetukakammena duhetukāhetukā
hoti, tihetukā na hotī"ti vuttaṃ, taṃ imāya pāḷiyā sameti. Yaṃ pana
tipiṭakacūḷanāgattherassa ca moravāpivāsimahādattattherassa ca vādesu "tihetukakammena
paṭisandhi tihetukāpi hoti duhetukāpi, ahetukā na hoti. Duhetukakammena duhetukāpi
hoti ahetukāpi, tihetukā na hotī"ti vuttaṃ, taṃ imāya pāḷiyā viruddhaṃ viya
dissati. Imissā kathāya hetuadhikārattā ahetukapaṭisandhi na vuttāti.
                        Gatikathāvaṇṇanā niṭṭhitā.
                         --------------
                         7. Kammakathāvaṇṇanā
     [234] Idāni tassā hetusampattiyā paccayabhūtaṃ kammaṃ dassentena kathitāya
kammakathāya apubbatthānuvaṇṇanā. Tattha ahosi kammaṃ ahosi kammavipākotiādīsu
atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ gahetvā "ahosi kammaṃ
ahosi kammavipāko"ti vuttaṃ. Tasseva atītassa kammassa diṭṭhadhammavedanīyassa
upapajjavedanīyassa ca paccayavekallena atītabhavesuyeva avipakkavipākañca atīteyeva
parinibbutassa ca diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyavedanīyassa 1- kammassa
avipakkavipākañca gahetvā ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Atītasseva
kammassa avipakkavipākassa paccuppannabhave paccayasampattiyā vipaccamānaṃ vipākaṃ
gahetvā ahosi kammaṃ atthi kammavipākoti vuttaṃ. Atītasseva kammassa
atikkantavipākakālassa ca paccuppannabhave parinibbāyantassa ca avipaccamānaṃ vipākaṃ
gahetvā ahosi kammaṃ natthi kammavipākoti vuttaṃ. Atītasseva kammassa vipākārahassa
@Footnote: 1 Sī....aparāpariyavedanīyassa (visuddhi. 3/223), cha.Ma....aparapariyāYu...



The Pali Atthakatha in Roman Character Volume 48 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=48&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=4580&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=4580&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]