ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 209.

Saññācittavipallāsānañca pahānaṃ vuttanti veditabbaṃ. Dvīsu vatthūsūtiādīhi
padehi pahīnāpahīne nigametvā dasseti. Tattha "anicce niccan"ti, "anattani
attā"ti imesu dvīsu vatthūsu cha vipallāsā pahīnā. "dukkhe sukhan"ti, "asubhe
subhan"ti imesu dvīsu vatthūsu dve diṭṭhivipallāsā pahīnā. Kesuci potthakesu
dveti paṭhamaṃ likhitaṃ, pacchā chāti. Catūsu vatthūsūti cattāri ekato katvā vuttaṃ.
Aṭṭhāti dvīsu cha, dvīsu dveti aṭṭha. Cattāroti dukkhāsubhavatthūsu ekekasmiṃ
dve dve saññācittavipallāsāti cattāro. Kesuci potthakesu "../../bdpicture/cha dvīsū"ti
vuttaṭṭhānesupi evameva likhitanti.
                      Vipallāsakathāvaṇṇanā niṭṭhitā.
                       ------------------
                         9. Maggakathāvaṇṇanā
     [237] Idāni tesaṃ tiṇṇaṃ vipallāsānaṃ pahānakaraṃ ariyamaggaṃ dassentena
kathitāya maggakathāya apubbatthānuvaṇṇanā.
     Tattha maggoti kenaṭṭhena maggoti yo buddhasāsane maggoti vuccati, so
kenaṭṭhena maggo nāma hotīti attho. Micchādiṭṭhiyā pahānāyātiādīsu dasasu
pariyāyesu paṭhamo paṭhamo tassa tassa maggaṅgassa ujuvipaccanīkavasena vutto. Maggo
ceva hetu cāti tassa tassa kiccassa karaṇāya paṭipadaṭṭhena maggo, sampāpakaṭṭhena
hetu. Tena maggassa paṭipadaṭṭho sampāpakaṭṭho ca vutto hoti. "ayaṃ maggo ayaṃ
paṭipadā"tiādīsu 1- hi paṭipadā maggo, "maggassa niyyānaṭṭho hetuṭṭho"tiādīsu 2-
sampāpako hetu. Evaṃ dvīhi dvīhi padehi "maggoti kenaṭṭhena maggo"ti pucchāya
vissajjanaṃ kataṃ hoti. Sahajātānaṃ dhammānaṃ upatthambhanāyāti attanā sahajātānaṃ
@Footnote: 1 saṃ.mahā. 19/5/6  2 khu.paṭi. 31/8/318



The Pali Atthakatha in Roman Character Volume 48 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=48&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=4713&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=4713&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]