ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 210.

Arūpadhammānaṃ sahajātaaññamaññanissayādibhāvena upatthambhanabhāvāya. Kilesānaṃ
pariyādānāyāti taṃtaṃmaggavajjhānaṃ vuttāvasesakilesānaṃ khepanāya.
Paṭivedhādivisodhanāyāti ettha yasmā "ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ
diṭṭhi ca ujukā"ti 1- vacanato sīlañca diṭṭhi ca saccapaṭivedhassa ādi. So ca
ādimaggakkhaṇe visujjhati. Tasmā "paṭivedhādivisodhanāyā"ti vuttaṃ. Cittassa
adhiṭṭhānāyāti sampayuttacittassa sakakicce patiṭṭhānāya 2-. Cittassa vodānāyāti
cittassa parisuddhabhāvāya. Visesādhigamāyāti lokiyato visesapaṭilābhāya. Uttariṃ 3-
paṭivedhāyāti lokiyato uttariṃ paṭivijjhanatthāya. Saccābhisamayāyāti catunnaṃ saccānaṃ
ekābhisamayāya kiccanipphattivasena ekapaṭivedhāya. Nirodhe patiṭṭhāpanāyāti
cittassa vā puggalassa vā nibbāne patiṭṭhāpanatthāya. Sakadāgāmimaggakkhaṇādīsu
aṭṭha maggaṅgāni ekato katvā taṃtaṃmaggavajjhakilesappahānaṃ vuttaṃ. Evaṃ vacane kāraṇaṃ
heṭṭhā vuttameva. Yasmā uparūparimaggenāpi suṭṭhu ādivisodhanā suṭṭhu
cittavodānañca hoti, tasmā tānipi padāni vuttāni.
     Dassanamaggotiādīhi yāva pariyosānā tassa dhammassa lakkhaṇavasena maggaṭṭho
vutto. Tāni sabbānipi padāni abhiññeyyaniddese vuttatthāneva. Evamettha
yathāsambhavaṃ lokiyalokuttaro maggo niddiṭṭho. Hetuṭṭhena maggoti ca aṭṭhaṅgiko
maggo niddiṭṭho. 4- Nippariyāyamaggattā cassa puna "maggo"ti na vuttaṃ.
Ādhipateyyaṭṭhena indriyātiādīni ca indriyādīnaṃ atthavasena 5- vuttāni, na
maggaṭṭhavasena.
     Saccānīti cettha saccañāṇāni. Sabbepi te dhammā nibbānassa paṭipadaṭṭhena
maggo. Ante vuttaṃ nibbānaṃ pana saṃsāradukkhābhibhūtehi dukkhanissaraṇatthikehi
sappurisehi maggīyati gavesīyatīti maggoti vuttanti veditabbanti.
                       Maggakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 saṃ.mahā. 19/369,381/125,143  2 i. patiṭṭhānāya  3 cha.Ma. uttari evamuparipi
@4 ka. hetuṭṭhena maggo niddiṭṭho  5 ka....ādīni ca indriyādīnaṃ atthavasena



The Pali Atthakatha in Roman Character Volume 48 Page 210. http://84000.org/tipitaka/read/attha_page.php?book=48&page=210&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=4735&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=4735&pagebreak=1#p210


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]