ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 228.

Kilissati. Bhāvanā na parihāyatīti tassa tikkhapaññassa santepi vikkhepe taṃ
adhimānavikkhepaṃ pahāya vipassanārambhasabbhāvena vipassanābhāvanā na parihāyati,
pavattatīti attho. Na ca vikkhipate cittaṃ na kilissatīti atitikkhapaññassa cittaṃ na
vikkhepena vikkhipati, na ca kilesehi kilissati. Na cavati cittabhāvanāti tassa
vipassanācittabhāvanā na cavati, vikkhepakilesābhāvena yathāṭhāne tiṭṭhatīti attho.
    Imehi catūhi ṭhānehītiādīsu idāni vuttehi imehi catūhi ṭhānehi hetubhūtehi,
karaṇabhūtehi vā obhāsādike dasa ṭhāne cittassa saṅkhepena ca vikkhepena ca
viggahitaṃ mānasaṃ vikkhepakilesuppattivirahito catuttho kusalo mahāpañño yogāvacaro
mandapaññādīnaṃ tiṇṇaṃ yogāvacarānaṃ mānasaṃ evañca evañca hotīti nānappakārato
jānātīti sambandhato atthavaṇṇanā veditabbā. Saṅkhepoti cettha vikkhepassa 1- ceva
kilesānañca uppattivasena cittassa līnabhāvo veditabbo.
     Vikkhepoti "vikkhipati na kilissatī"ti dvīsu ṭhānesu vuttavikkhepavasena
cittassa uddhatabhāvo veditabboti.
                      Yuganaddhakathāvaṇṇanā niṭṭhitā.
                        -----------------
                         2. Saccakathāvaṇṇanā
     [8] Idāni yuganaddhaguṇassa ariyamaggassa vasena saccaṭṭhaṃ saccapaṭivedhavisesaṃ
saccalakkhaṇādividhānañca dassentena kathitāya suttantapubbaṅgamāya saccakathāya
apubbatthānuvaṇṇanā. Tattha suttante tāva tathānīti yathāsabhāvavasena tacchāni 2-.
Yathāsabhāvabhūtāneva hi dhammajātāni saccaṭṭhena saccāni. Saccaṭṭho
@Footnote: 1 Sī. cittavikkhepassa  2 Ma. saccāni



The Pali Atthakatha in Roman Character Volume 48 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=48&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=5145&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=5145&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]