ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 241.

Pamāṇe baddhā paṭibaddhā āyattāti kilesādayo pamāṇabaddhā nāma
honti. Kilesāti anusayabhūtā, pariyuṭṭhānāti samudācārappattakilesā. Saṅkhārā
ponobbhavikāti punappunaṃ bhavakaraṇaṃ punabbhavo, punabbhavo sīlametesanti ponabbhavikā,
ponabbhavikā eva ponobbhavikā. Kusalākusalakammasaṅkhātā saṅkhāRā. Appamāṇoti
vuttappakārassa pamāṇassa abhāvena appamāṇo. Maggaphalānampi appamāṇattā
tato visesanatthaṃ 1-. Acalaṭṭhena asaṅkhataṭṭhenāti vuttaṃ. Bhaṅgābhāvato acalo,
paccayābhāvato asaṅkhato. Yo hi acalo asaṅkhato ca, so ativiya pamāṇavirahito
hoti.
     Kathaṃ susamāraddho iti ce hotīti bojjhaṅgoti anantaraṃ vuttanayena
yojetabbaṃ. Visamāti sayañca visamattā, visamassa ca bhāvassa hetuttā visamā.
Samadhammoti santaṭṭhena paṇītaṭṭhena samo dhammo. Pamāṇābhāvato santo. "yāvatā
bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ aggamakkhāyatī"ti 2-
vacanato sabbadhammuttamaṭṭhena paṇīto. Tasmiṃ samadhammoti 3- vutte susame āraddho
susamāraddho. Āvajjitattāti phalasamāpattiyā pavattakālaṃ sandhāya vuttaṃ.
Anuppādādisaṅkhāte nibbāne manodvārāvajjanassa uppannattāti vuttaṃ hoti.
Tiṭṭhatīti pavattati. Uppādādīni heṭṭhā vuttatthāni. Sesabojjhaṅgamūlakesupi
vāresu eseva nayo.
                      Bojjhaṅgakathāvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 i. visesadassanatthaṃ  2 aṅ.catukka. 21/34/39, khu.iti. 25/90/308 3 i.
@samadhammesu



The Pali Atthakatha in Roman Character Volume 48 Page 241. http://84000.org/tipitaka/read/attha_page.php?book=48&page=241&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=5432&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=5432&pagebreak=1#p241


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]