ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 265.

Vippamuttātiādīni tīṇi nissakkavasena vuttāni. Visaññuttāti
vippamuttattavisesanaṃ. Ye keci hi yattha yena yato vippamuttā, te tattha tena tato
visaññuttā nāma honti. Lokā sujjhantīti lokamalaṃ dhovitvā lokā sujjhanti.
Visujjhantīti tadeva upasaggena visesitaṃ. Vuṭṭhahantīti 1- uṭṭhitā honti.
Vivaṭṭantīti nivaṭṭanti. Na sajjantīti 2- na lagganti. Na gayhantīti na
gaṇhīyanti. Na bajjhantīti na bādhīyanti. Samucchindantīti appavattiṃ karonti.
Yathā ca lokaṃ samucchinnattāti, tatheva "lokā visuddhattā"tiādi vuttameva
hoti. Paṭippassambhentīti nirodhenti. Apathātiādīni cattāri sabbesupi
lokuttaresu yujjanti. Apathāti amaggā. Agatīti appatiṭṭhā. Avisayāti anāyattā.
Asādhāraṇāti asamānā. Vamantīti uggilanti. Na paccāvamantīti vuttapaṭipakkhanayena
vuttaṃ, vantaṃ puna na adantīti attho. Etena vantassa suvantabhāvo vutto hoti.
Anantaradukattayepi eseva nayo. Visīnentīti vikiranti vimuccanti, na bandhantīti
attho. Na ussīnentīti na vikiranti na vimuccanti. "visinentī"ti "na
ussinentī"ti rassaṃ katvā pāṭho sundaro. Vidhūpentīti nibbāpenti. Na
saṃdhūpentīti na ujjalanti. Lokaṃ samatikkamma abhibhuyya tiṭṭhantīti sabbehipi
lokuttarā dhammā lokaṃ sammā atikkamitvā abhibhavitvā ca tiṭṭhantīti lokuttaRā.
Sabbepi imehi yathāvuttehi pakārehi lokuttarānaṃ lokato uttarabhāvo
adhikabhāvo ca vutto hotīti.
                      Lokuttarakathāvaṇṇanā niṭṭhitā.
                        ----------------
                          9. Balakathāvaṇṇanā
     [44] Idāni lokuttarakathāya anantaraṃ kathitāya lokuttarakathāvatiyā
suttantapubbaṅgamāya balakathāya apubbatthānuvaṇṇanā. Tattha ādito suttantavasena pañca
@Footnote: 1 i. uṭṭhahantīti  2 Sī.,Ma. nissajjantīti



The Pali Atthakatha in Roman Character Volume 48 Page 265. http://84000.org/tipitaka/read/attha_page.php?book=48&page=265&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=5970&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=5970&pagebreak=1#p265


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]