ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 276.

Cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhaya-
gāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā
anukkamena imāni dasa balāni vuttānīti veditabbānīti.
     [45] Idāni sabbabalāni lakkhaṇato niddisitukāmo kenaṭṭhena
saddhābalantiādinā nayena pucchaṃ katvā assaddhiye akampiyaṭṭhenātiādinā nayena
vissajjanaṃ akāsi. Tattha hirīyatītiādi puggalādhiṭṭhānā desanā. Bhāvanābalādīsu
adhiṭṭhānabalapariyantesu "tatthā"ti ca, "tenā"ti ca, "tan"ti ca nekkhammādikameva
sandhāya vuttanti veditabbaṃ. Tena cittaṃ ekagganti tena samādhinā cittaṃ ekaggaṃ
hotīti vuttaṃ hoti. Tattha jāteti tattha samathe sampayogavasena jāte, tasmiṃ vā
vipassanārammaṇaṃ hutvā jāte. Tattha sikkhatīti tattha sekhabale sekho sikkhatīti
sekhabalanti attho. Tattha sikkhitattāti tattha asekhabale asekhassa sikkhitattā
asekhabalaṃ. Tena āsavā khīṇāti tena lokiyalokuttarena ñāṇena āsavā khīṇāti
taṃ ñāṇaṃ khīṇāsavabalaṃ. Lokiyenāpi hi ñāṇena āsavā khīṇā nāma vipassanāya
abhāve lokuttaramaggābhāvato. Evaṃ khīṇāsavassa balanti khīṇāsavabalaṃ. Taṃ 1- tassa
ijjhatīti iddhibalanti tassa iddhimato ijjhatīti iddhiyeva balaṃ iddhibalaṃ.
Appameyyaṭṭhenāti yasmā sāvakā ṭhānāṭṭhānādīni ekadesena jānanti, sabbākārena
pajānanaṃyeva sandhāya "yathābhūtaṃ pajānātī"ti 2- vuttaṃ. Kiñcāpi tīsu vijjāsu
"yathābhūtaṃ pajānātī"ti na vuttaṃ, aññattha pana vuttattā tāsupi vuttameva hoti.
Aññatthāti sesesu sattasu ñāṇabalesu ca abhidhamme 3- ca dasasupi balesu. Indriya-
paropariyattañāṇaṃ pana sabbathāpi sāvakehi asādhāraṇameva. Tasmā dasapi balāni
sāvakehi asādhāraṇānīti. Adhimattaṭṭhena atuliyaṭṭhena appameyyāni, tasmāyeva ca
"appameyyaṭṭhena tathāgatabalan"ti vuttanti.
                        Balakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 khu.paṭi. 31/44/388  3 abhi.vi. 35/760/384



The Pali Atthakatha in Roman Character Volume 48 Page 276. http://84000.org/tipitaka/read/attha_page.php?book=48&page=276&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=6222&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=6222&pagebreak=1#p276


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]