ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 359.

Nissayāti chandasaddhācittāniyeva vivekādīsu catūsu ekekasmiṃ tayo tayo katvā
dvādasa nissayā honti.
     [25] Sammāsaṅkappavāyāmasatisamādhīnampi imināva nayena atthayojanā
veditabbā. Sammāvācākammantājīvānaṃ pana jhānakkhaṇe vipassanākkhaṇe ca abhāvā
jhānavipassanānaṃ pubbabhāgaparabhāgavasena vattamānā viratiyo jhānavipassanā
sannissitā katvā vuttāti veditabbaṃ. Nīvaraṇānaṃ diṭṭhigatānañca vivekavirāga-
nirodhapaṭinissaggā tathā pavattamānānaṃ viratīnaṃ vivekādayo nāmāti veditabbaṃ.
Yathā aṭṭhakanipāte "tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkaṃ savicārampi bhāveyyāsi,
avitakkaṃ vicāramattampi bhāveyyāsi, avitakkaṃ avicārampi bhāveyyāsi,
sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi.
Upekkhāsahagatampi bhāveyyāsī"ti. 1- Mettādayo kāyānupassanādayo ca
niyakajjhattamūlasamādhivasena catukkapañcakajjhānikā viya vuttā, evamidhāpi
pubbabhāgaparabhāgavasena viratiyo vuttāti veditabbaṃ. Byañjanacchāyamattaṃ gahetvā
na bhagavā abbhācikkhitabbo. Gambhīraṃ hi buddhavacanaṃ, ācariye payirupāsitvā
adhippāyato gahetabbaṃ.
     [26-27] Bojjhaṅgabalaindriyavāresupi imināva nayena attho veditabboti.
                       Vivekakathāvaṇṇanā niṭṭhitā.
                        ----------------
                         5. Cariyākathāvaṇṇanā
     [28-29] Idāni vivekakathānantaraṃ paramavivekabhūtassa nissaraṇavivekasaṅkhātassa
nibbānassa sacchikaraṇīyassa sacchikiriyopāyadassanatthaṃ, tathā sacchikatanirodhassa
@Footnote: 1 aṅ.aṭṭhaka. 23/63/248



The Pali Atthakatha in Roman Character Volume 48 Page 359. http://84000.org/tipitaka/read/attha_page.php?book=48&page=359&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=8111&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=8111&pagebreak=1#p359


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]