ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 370.

Jātivirahitattā anuppannaṃ. Amatanti bhaṅgābhāvato maraṇavirahitaṃ. Maraṇampi hi
napuṃsakabhāvavacanavasena "matan"ti vuccati.
     [39] Evamimāya paṭipāṭiyā vuttāsu ākārabhedabhinnāsu cattālīsāya
anupassanāsu sabhāvasaṅgahavasena tīsuyeva anupassanāsu ekasaṅgahaṃ karonto aniccatoti
aniccānupassanātiādimāha. Tāsu yathānurūpaṃ aniccadukkhānattatte yojanā kātabbā.
Avasāne panetā visuṃ visuṃ gaṇanavasena dassitā. Gaṇanāsu ca gaṇanapaṭipāṭivasena
paṭhamaṃ anattānupassanā gaṇitāti. 1- Tattha pañcavīsatīti "parato rittato tucchato
suññato anattato"ti ekekasmiṃ khandhe pañca pañca katvā pañcasu khandhesu pañcavīsati
anattānupassanā. Paññāsāti "aniccato palokato calato pabhaṅguto addhuvato
vipariṇāmadhammato asārakato vibhavato saṅkhatato maraṇadhammato"ti ekekasmiṃ khandhe
dasa dasa katvā pañcasu khandhesu paññāsaṃ aniccānupassanā. Sataṃ pañcavīsati
cevāti sesā "dukkhato rogato"tiādayo ekekasmiṃ khandhe pañcavīsati pañcavīsati
katvā pañcasu khandhesu pañcavīsatisataṃ dukkhānupassanā. Yāni dukkhe pavuccareti yā
anupassanā dukkhe khandhapañcake gaṇanavasena pavuccanti, tā sataṃ pañcavīsati cevāti
sambandho veditabbo. "yānī"ti cettha liṅgavipallāso daṭṭhabboti.
                      Vipassanākathāvaṇṇanā niṭṭhitā.
                       ------------------
                        10. Mātikākathāvaṇṇanā
     [40] Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge
niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi
thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ
@Footnote: 1 cha.Ma. iti-saddo na dissati



The Pali Atthakatha in Roman Character Volume 48 Page 370. http://84000.org/tipitaka/read/attha_page.php?book=48&page=370&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=8361&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=8361&pagebreak=1#p370


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]