ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 4.

     Vajjanti napuṃsakavacanaṃ. Asukoti aniddiṭṭhattā kataṃ. Kilesāti rāgādayo.
Duccaritāti pāṇātipātādayo. Abhisaṅkhārāti puññābhisaṅkhārādayo. Bhavagāmikammāti
attano vipākadānavasena bhavaṃ gacchantīti bhavagāmino, abhisaṅkhāresupi vipākajanakāneva
kammāni vuttāni. Itīti vuttappakāranidassanaṃ. Imasmiñca loke imasmiñca
vajjeti vuttappakāre loke ca vajje ca. Tibbā bhayasaññāti balavatī bhayasaññā.
Tibbāti parasaddassa attho vutto, bhayasaññāti bhayasaddassa. Lokavajjadvayampi hi
bhayavatthuttā sayañca sabhayattā 1- bhayaṃ, bhayamiti saññā bhayasaññā. Paccupaṭṭhitā
hotīti taṃ taṃ paṭicca upecca ṭhitā hoti. Seyyathāpi ukkhittāsike vadhaketi
yathā nāma paharituṃ uccāritakhagge paccāmitte tibbā bhayasaññā paccupaṭṭhitā
hoti, evameva loke ca vajje ca tibbā bhayasaññā paccupaṭṭhitā hoti.
Imehi paññāsāya ākārehīti apparajakkhapañcakādīsu dasasu pañcakesu ekekasmiṃ
pañcannaṃ pañcannaṃ ākārānaṃ vasena paññāsāya ākārehi. Imāni
pañcindriyānīti saddhindriyādīni pañcindriyāni. Jānātīti tathāgato paññāya
pajānāti. Passatīti dibbacakkhunā diṭṭhaṃ viya karoti. Aññātīti sabbākāramariyādāhi
jānāti. Paṭivijjhatīti ekadesaṃ asesetvā niravasesadassanavasena paññāya padāletīti.
                Indriyaparopariyattañāṇaniddesavaṇṇanā niṭṭhitā.
                       ------------------
                    69. Āsayānusayañāṇaniddesavaṇṇanā
     [113] Āsayānusayañāṇaniddese idha tathāgatotiādi pañcadhā ṭhapito
niddeso. Tattha āsayānusayā vuttatthā eva. Caritanti pubbe kataṃ kusalākusalaṃ
kammaṃ. Adhimuttinti sampati kusale akusale vā cittavossaggo. Bhabbābhabbeti bhabbe
@Footnote: 1 Sī.ka. bhayattā



The Pali Atthakatha in Roman Character Volume 48 Page 4. http://84000.org/tipitaka/read/attha_page.php?book=48&page=4&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=68&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=68&pagebreak=1#p4


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]