Aṭṭhārasāti chattiṃsa honti. Tā eva atītārammaṇā chattiṃsa, anāgatārammaṇā
chattiṃsa, paccuppannārammaṇā chattiṃsāti aṭṭhataṇhāvicaritasataṃ hoti. Papañcitoti
ārammaṇe saṃsāre vā papañcito ciravāsito.
Dvāsaṭṭhiyā diṭṭhigatehīti "katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle
veyyākaraṇe vuttāni bhagavatā. Cattāro sassatavādā, cattāro ekaccasassatavādā,
cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa
saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā,
pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle
veyyākaraṇe vuttāni bhagavatā"ti 1-. Vitthāro panettha brahmajālasutte
vuttanayeneva veditabbo.
Ahañcamhi tiṇṇoti ahañca caturoghaṃ, saṃsārasamuddaṃ vā tiṇṇo amhi
bhavāmi. Muttoti rāgādibandhanehi mutto. Dantoti nibbisevano nipparipphando.
Santoti sītibhūto. Assatthoti nibbānadassane 2- laddhassāso. Parinibbutoti
kilesaparinibbānena parinibbuto. Pahomīti samatthomhi. Kho iti ekaṃsatthe
nipāto. Pare ca parinibbāpetunti ettha pare casaddo "pare ca
tāretun"tiādīhipi yojetabboti.
Mahākaruṇāñāṇaniddesavaṇṇanā niṭṭhitā.
--------------------
72-73. Sabbaññutaññāṇaniddesavaṇṇanā
[119] Sabbaññutaññāṇaniddese katamaṃ tathāgatassa sabbaññutaññāṇanti
pucchitvā tena samagatikattā teneva saha anāvaraṇañāṇaṃ niddiṭṭhaṃ. Na hi
@Footnote: 1 abhi.vi. 35/977/487 2 i. nibbānadassanena
The Pali Atthakatha in Roman Character Volume 48 Page 40.
http://84000.org/tipitaka/read/attha_page.php?book=48&page=40&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=887&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=887&pagebreak=1#p40