ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 127.

Puññena devamanussesu sampattiyo anubhavitvā imasmiṃ buddhuppāde gahapatikule
nibbatto vuddhimanvāya satthari pasīditvā dhammaṃ sutvā paṭiladdhasaddho
pabbajitvā nacirasseva arahā ahosi.
     [48] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Tassattho heṭṭhā vuttova.
Sabbadhammāna pāragūti sabbesaṃ navalokuttaradhammānaṃ pāraṃ nibbānaṃ gato
paccakkhaṃ katoti attho. Danto dantaparivutoti sayaṃ kāyavācādīhi danto
etadagge ṭhapitehi sāvakehi parivutoti attho. Sesaṃ sabbattha sambandhavasena
uttānatthamevāti.
                   Tipadumiyattherāpadānavaṇṇanā niṭṭhitā.
                       Aṭṭhamavaggavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 50 Page 127. http://84000.org/tipitaka/read/attha_page.php?book=50&page=127&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2757&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2757&pagebreak=1#p127


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]