ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 133.

Ajinacammadharo himavantamhi vāsaṃ kappesi. Tasmiṃ samaye vipassī bhagavā himavantaṃ
agamāsi. Atha so tāpaso tamupagataṃ bhagavantaṃ disvā tassa bhagavato sarīrato
nikkhantachabbaṇṇabuddharaṃsīsu pasīditvā añjaliṃ paggayha pañcaṅgena
namakkāramakāsi. So teneva puññena ito cuto tusitādīsu dibbasampattiyo
anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde
kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā
gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi.
     [30] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha pabbateti
pakārena brūhati vaḍḍhetīti pabbato, himo assa atthīti himavanto, himavanto
ca so pabbato cāti himavantapabbato. Himavantapabbateti vattabbe gāthāvacanasukhatthaṃ
"pabbate himavantamhī"ti vuttaṃ. Tasmiṃ himavantamhi pabbate vāsaṃ kappesiṃ pure
ahanti sambandho. Sesaṃ sabbattha nayānusārena uttānamevāti.
                   Raṃsisaññakattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                 88. 6. Dutiyaraṃsisaññakattherāpadānavaṇṇanā
     pabbate himavantamhītiādikaṃ āyasmato dutiyaraṃsisaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katakusalo uppannuppannabhave vivaṭṭūpanissayāni puññāni
upacinanto phussassa bhagavato kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ
saṇṭhapetvā tattha dosaṃ disvā taṃ pahāya tāpasapabbajjaṃ pabbajitvā
himavantapabbate vasanto vākacīranivasano vivekasukhena viharati. Tasmiṃ samaye so
phussaṃ bhagavantaṃ taṃ padesaṃ sampattaṃ disvā tassa sarīrato



The Pali Atthakatha in Roman Character Volume 50 Page 133. http://84000.org/tipitaka/read/attha_page.php?book=50&page=133&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2878&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2878&pagebreak=1#p133


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]