ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 141.

Anubhavanto uppannuppannabhave tikkhapañño vajirañāṇo ahosi. So kamena
imasmiṃ buddhuppāde nibbatto vuddhippatto mahaddhano saddhājāto tikkhapañño
ahosi. So ekadivasaṃ satthu dhammadesanaṃ sutvā dhammānusārena ñāṇaṃ pesetvā
nisinnāsaneyeva arahā ahosi.
     [19] So arahā samāno attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento kammārohaṃ pure āsintiādimāha. Tattha kammāro
ayokammalohakammādinā kammena jīvati ruhati 1- vuddhiṃ virūḷhiṃ āpajjatīti
kammāro, pubbe puññakaraṇakāle kammāro āsiṃ ahosinti attho. Sesaṃ
sabbattha uttānamevāti.
                   Sūcidāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  97. 5. Gandhamāliyattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato gandhamāliyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto mahaddhano mahābhogo
ahosi. So satthari pasīditvā candanāgarukappūrakassaturādīni anekāni sugandhāni
vaḍḍhetvā satthu gandhathūpaṃ kāresi. Tassūpari sumanapupphehi chādesi, buddhañca
aṭṭhaṅganamakkāraṃ akāsi. 2- So tena puññakammena devamanussesu sampattiyo
anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto
vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi.
@Footnote: 1 arati (?).              2 Sī. buddhaṃ vanditvā patthanañcākāsi.



The Pali Atthakatha in Roman Character Volume 50 Page 141. http://84000.org/tipitaka/read/attha_page.php?book=50&page=141&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3048&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3048&pagebreak=1#p141


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]