ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 156.

                   114. 2. Sumaṅgalattherāpadānavaṇṇanā
     atthadassī jinavarotiādikaṃ āyasmato sumaṅgalattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
atthadassissa bhagavato kāle ekasmiṃ taḷākasamīpe rukkhadevatā hutvā nibbatti.
Tasmiṃ samaye bhagavā vihārato nikkhamitvā nhāyitukāmo tassa taḷākassa tīraṃ
gantvā tattha nhātvā ekacīvaro jalamāno brahmā viya sūriyo viya suvaṇṇabimbaṃ
viya aṭṭhāsi. Atha so devaputto somanassajāto pañjaliko thomanaṃ akāsi,
attano dibbagītatūriyehi upahārañca akāsi. So tena puññakammena deva-
manussesu sampattiyo anubhavitvā aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto
viññutaṃ patto satthari pasīditvā pabbajitvā nacirasseva arahā ahosi.
    [11] So pacchā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento atthadassī jinavarotiādimāha. Tattha paramatthaṃ nibbānaṃ dakkhati
passatīti atthadassī, atha vā sabbasattānaṃ caturāriyasaccasaṅkhātaṃ atthapayojanaṃ
dassanasīloti atthadassī, kilese ajini jināti jinissatīti jino. Varitabbo
patthetabbo sabbasattehīti varo, atthadassī jino ca so varo cāti atthadassījinavaro
lokajeṭṭhoti lujjati palujjatīti loko, lokīyati passīyati buddhādīhi
pārappattoti vā loko, loko ca loko ca loko cāti loko. Ekasesasamāsa-
vasena "lokā"ti vattabbe "loko"ti vutto. Lokassa jeṭṭho lokajeṭṭho,
so lokajeṭṭho narāsabhoti attho. Sesaṃ sabbattha uttānamevāti.
                   Sumaṅgalattherāpadānavaṇṇanā niṭṭhitā.
                           ----------



The Pali Atthakatha in Roman Character Volume 50 Page 156. http://84000.org/tipitaka/read/attha_page.php?book=50&page=156&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3370&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3370&pagebreak=1#p156


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]