ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 166.

                  124. 2. Pupphathūpiyattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato pupphathūpiyattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassibuddhassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ
patvā sakasippe nipphattiṃ patto tattha sāraṃ apassanto gehaṃ pahāya himavantaṃ
pavisitvā attanā sahagatehi pañcasissasahassehi saddhiṃ pañcābhiññā aṭṭha
samāpattiyo nibbattetvā kukkuranāmapabbatasamīpe paṇṇasālaṃ kāretvā paṭivasati.
Tadā buddhuppādabhāvaṃ sutvā sissehi saha buddhassa santikaṃ gantukāmo kenaci
byādhinā pīḷito paṇṇasālaṃ pavisitvā sissasantikā buddhassānubhāvaṃ lakkhaṇañca
sutvā pasannamānaso himavantato campakāsokatilakakoṭakādyaneke pupphe
āharāpetvā thūpaṃ katvā buddhaṃ viya pūjetvā kālaṃ katvā brahmalokūpago
ahosi. Atha te sissā tassa āḷāhanaṃ katvā buddhasantikaṃ gantvā taṃ
pavattiṃ ārocesuṃ. Atha bhagavā buddhacakkhunā oloketvā anāgataṃsañāṇena
pākaṭīkaraṇamakāsi. So aparabhāge imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe
nibbatto viññutaṃ patto pubbavāsanābalena satthari pasanno pabbajitvā
nacirasseva arahā ahosi.
     [10] Atha so attano pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento himavantassāvidūretiādimāha. Taṃ heṭṭhā vuttatthameva. Kukkuro
nāma pabbatoti pabbatassa sikharaṃ kukkurākārena sunakhākārena saṇṭhitattā
"kukkurapabbato"ti saṅkhyaṃ gato, tattha samīpe paṇṇasālaṃ katvā pañcatāpasasahassehi
saha vasamānoti attho. Nayānusārena sesaṃ sabbaṃ uttānatthamevāti.
                   Pupphathūpiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 pūjetukāmatāya (?).



The Pali Atthakatha in Roman Character Volume 50 Page 166. http://84000.org/tipitaka/read/attha_page.php?book=50&page=166&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3592&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3592&pagebreak=1#p166


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]