ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 171.

Buddhapaccekabuddhakhīṇāsavānaṃ vasanaṭṭhānaṃ ārāmavihārādīnaṃ ākarattā dhaññavatī, tassā
dhaññavatiyā. Nagaranti patthenti ettha upabhogaparibhogatthikā janāti nagaraṃ,
na gacchatīti vā nagaṃ, rājayuvarājamahāmattādīnaṃ vasanaṭṭhānaṃ. Nagaṃ rāti
ādadāti gaṇhātīti nagaraṃ, rājādīnaṃ vasanaṭṭhānasamūhabhūtaṃ pākāraparikhādīhi
parikkhittaṃ paricchinnaṭṭhānaṃ nagaraṃ nāmāti attho. Tasmiṃ nagare yadā ahaṃ
vipassissa bhagavato santike byākaraṇaṃ alabhiṃ, tadā tasmiṃ dhaññavatiyā nagare
brāhmaṇo ahosinti sambandho. Sesaṃ sabbattha uttānamevāti.
                  Kusumāsaniyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                  129. 7. Phaladāyakattherāpadānavaṇṇanā
     ajjhāyako mantadharotiādikaṃ āyasmato phaladāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ
patvā vedattayādisakasippesu pārappatto anekesaṃ brāhmaṇasahassānaṃ
pāmokkho ācariyo sakasippānaṃ pariyosānaṃ adisvā tattha ca sāraṃ apassanto
gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa avidūre assamaṃ kāretvā
saha sissehi vāsaṃ kappesi, tasmiṃ samaye padumuttaro bhagavā bhikkhāya caramāno
tassānukampāya taṃ padesaṃ sampāpuṇi. Tāpaso bhagavantaṃ disvā pasannamānaso
attano atthāya puṭake nikkhipitvā rukkhagge laggitāni madhurāni padumaphalāni
madhunā saha adāsi. Bhagavā tassa somanassuppādanatthaṃ passantasseva paribhuñjitvā
ākāse ṭhito phaladānānisaṃsaṃ kathetvā pakkāmi.
     [75] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto



The Pali Atthakatha in Roman Character Volume 50 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=50&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3705&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3705&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]