ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 178.

Kinnarayoniyaṃ nibbatto pupphabhakkho pupphanivasano candanaagaruādīsu gandhavibhūsito
himavante bhummadevatā viya uyyānakīḷajalakīḷādianekasukhaṃ anubhavanto vāsaṃ
kappesi. Tadā atthadassī bhagavā tassā anukampāya himavantaṃ gantvā ākāsato
oruyha saṅghāṭiṃ paññāpetvā nisīdi. So kinnaro taṃ bhagavantaṃ vijjotamānaṃ
tattha nisinnaṃ disvā pasannamānaso sugandhacandanena pūjesi. Tassa bhagavā
anumodanaṃ akāsi.
     [17] So tena puññena tena somanassena yāvatāyukaṃ ṭhatvā tato
cuto devaloke nibbatto aparāparaṃ cha kāmāvacarasampattiyo anubhavitvā manussesu
cakkavattirajjapadesarajjasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe
nibbatto viññutaṃ patto pabbajitvā nacirasseva arahattaṃ patvā attano
pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadī-
tīretiādimāha. Tattha candaṃ manaṃ ruciṃ ajjhāsayaṃ ñatvā viya jātoti cando.
Candamaṇḍalena pasannanimmalodakena ubhosu passesu muttādalasadisasantharadhavala-
pulinatalena ca samannāgatattā candena bhāgā sadisāti candabhāgā, tassā
candabhāgāya nadiyā tīre samīpeti attho. Sesaṃ sabbaṃ heṭṭhā vuttanayattā
suviññeyyamevāti.
                  Candanapūjanakattherāpadānavaṇṇanā niṭṭhitā.
                     Aṭṭhamabhāṇavāravaṇṇanā niṭṭhitā.
                           -----------
                 136. 4. Pupphacchadaniyattherāpadānavaṇṇanā
     sunando nāma nāmenātiādikaṃ āyasmato pupphacchadaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā



The Pali Atthakatha in Roman Character Volume 50 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=50&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3849&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3849&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]