ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 179.

Sakasippesu nipphattiṃ patto mahābhogo mahāyaso dānābhirato ahosi. Ekadivasaṃ
so "sakalajambudīpe ime yācakā nāma `ahaṃ dānaṃ na laddhosmī'ti vattuṃ mā
labhantū"ti mahādānaṃ sajjesi. Tadā padumuttaro bhagavā saparivāro ākāsena
gacchati. Brāhmaṇo taṃ disvā pasannacitto sakasisse pakkosāpetvā pupphāni
āharāpetvā ākāse ukkhipitvā pūjesi. Tāni sakalanagaraṃ chādetvā satta
divasāni aṭṭhaṃsu.
     [26] So tena puññakammena devamanussesu sukhaṃ anubhavitvā imasmiṃ
buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā
khuraggeyeva arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubba-
caritāpadānaṃ pakāsento sunando nāma nāmenātiādimāha. Taṃ heṭṭhā vuttanayattā
suviññeyyamevāti.
                  Pupphacchadaniyattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                  137. 5. Rahosaññakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato rahosaññakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
ekasmiṃ buddhasuññakāle majjhimapadese brāhmaṇakule nibbatto vuddhimanvāya
sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto kevalaṃ udaraṃ pūretvā
kodhamadamānādayo akusaleyeva disvā gharāvāsaṃ pahāya himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā anekatāpasasataparivāro vasabhapabbatasamīpe assamaṃ māpetvā
tīṇi vassasahassāni himavanteyeva vasamāno "ahaṃ ettakānaṃ sissānaṃ ācariyoti
sammato garuṭṭhāniyo garukātabbo vandanīyo, ācariyo me natthī"ti domanassappatto



The Pali Atthakatha in Roman Character Volume 50 Page 179. http://84000.org/tipitaka/read/attha_page.php?book=50&page=179&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3872&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3872&pagebreak=1#p179


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]