ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 183.

               141. 9. Sālapupphadāyakattherāpadānavaṇṇanā 1-
     migarājā tadā āsintiādikaṃ āyasmato sālapupphadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave katakusalasañcayo kenaci
kammacchiddena himavante sīhayoniyaṃ nibbatto anekasīhaparivāro vihāsi. Tadā sikhī
bhagavā tassānukampāya himavantaṃ agamāsi. Sīho taṃ upagataṃ disvā pasannamānaso
sākhābhaṅgena sakaṇṇikasālapupphaṃ gahetvā pūjesi. Bhagavā tassa anumodanaṃ akāsi.
     [60] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā
satthari pasanno pabbajitvā arahattaṃ patto attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento migarājā tadā āsintiādimāha.
Tattha maraṇaṃ gacchantīti migā, atha vā ghāsaṃ magganti gavesantīti migā, migānaṃ
rājā migarājā. Sakalacatuppadānaṃ rājabhāve satipi gāthābandhasukhatthaṃ mige ādiṃ
katvā migarājāti vuttaṃ. Yadā bhagavantaṃ disvā sapupphaṃ sālasākhaṃ bhañjitvā
pūjesiṃ, tadā ahaṃ migarājā ahosinti attho.
     [62] Sakosaṃ pupphamāharinti sakaṇṇikaṃ sālapupphaṃ āhariṃ pūjesinti attho.
Sesaṃ uttānatthamevāti.
               Sālapupphadāyakattherāpadānavaṇṇanā niṭṭhitā. 2-
                         --------------
              142. 10. Piyālaphaladāyakattherāpadānavaṇṇanā 3-
     parodhako tadā āsintiādikaṃ āyasmato piyālaphaladāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. sāladāyaka....  2 cha.Ma. samattā.  3 pāḷi. phaladāyaka....



The Pali Atthakatha in Roman Character Volume 50 Page 183. http://84000.org/tipitaka/read/attha_page.php?book=50&page=183&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=3961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=3961&pagebreak=1#p183


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]