ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 198.

                156. 4. Kakkārupupphapūjakattherāpadānavaṇṇanā
     devaputto ahaṃ santotiādikaṃ āyasmato kakkārupupphapūjakattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave katapuññasañcayo
sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā nibbatto sikhiṃ sammāsambuddhaṃ
disvā dibbakakkārupupphaṃ gahetvā pūjesi.
     [21] So tena puññena devamanussesu saṃsaranto ekatiṃsakappabbhantare
ubhayasukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto
vuddhimanvāya satthari pasanno pabbajitvā nacirasseva arahā hutvā attano
pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento
devaputto ahaṃ santotiādimāha. Tattha dibbanti kīḷanti pañcahi
dibbehi kāmaguṇehīti devā, devānaṃ putto, devo eva vā putto
sesaṃ devaputto, ahaṃ devaputto santo vijjamāno dibbaṃ kakkārupupphaṃ
paggayha pakārena gahetvā sikhissa bhagavato abhiropayiṃ pūjesinti attho.
Uttānatthamevāti.
                Kakkārupupphapūjakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
               157. 5. Mandāravapupphapūjakattherāpadānavaṇṇanā
     devaputto ahaṃ santotiādikaṃ āyasmato mandāravapupphapūjakattherassa
apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto sikhissa bhagavato kāle bhummaṭṭhakadevaputto hutvā
nibbatto sikhiṃ bhagavantaṃ disvā pasannamānaso dibbamandāravapupphehi pūjesi.



The Pali Atthakatha in Roman Character Volume 50 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=50&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4285&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4285&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]