ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 213.

Gharāvāsaṃ saṇṭhapetvā puññāni karonto vasamāno saddho pasanno bahū upāsake
sannipātetvā gaṇajeṭṭhako hutvā "māḷakaṃ karissāmā"ti te sabbe samādapetvā
ekaṃ māḷakaṃ samaṃ kāretvā paṇḍarapulinaṃ okiritvā bhagavato niyyādesi. So
tena puññena devaloke uppanno cha kāmāvacarasampattiyo anubhavitvā manussesu
ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto
viññutaṃ patto bhagavati pasanno dhammaṃ sutvā pasannamānaso saddhājāto
pabbajitvā sīlasampanno vattasampanno nacirasseva arahattaṃ pāpuṇi.
     [44] So aparabhāge attano katakusalaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Tattha bandhanti
ñātigottādivasena ekasambandhā honti sakalanagaravāsinoti bandhū, bandhū etasmiṃ
vijjantīti bandhumatī, tassā bandhumatiyā nāma nagare mahāpūgagaṇo upāsakasamūho
ahosīti attho. Māḷaṃ kassāma saṃghassāti ettha māti gaṇhāti 1- sampattasampattajanānaṃ
cittanti māḷaṃ, atha vā sampattayatigaṇānaṃ cittassa vivekakaraṇe alanti māḷaṃ,
māḷameva māḷakaṃ, bhikkhusaṃghassa phāsuvihāratthāya māḷakaṃ karissāmāti attho. Sesaṃ
pākaṭamevāti.
                   Samādapakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
                 172. 10. Pañcaṅguliyattherāpadānavaṇṇanā
     tisso nāmāsi bhagavātiādikaṃ āyasmato pañcaṅguliyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle ekasmiṃ kule nibbatto vuddhimanvāya
@Footnote: 1 i.,Ma. māti bandhati.



The Pali Atthakatha in Roman Character Volume 50 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=50&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4592&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4592&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]