ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 215.

                           18. Kumudavagga
                  173. 1. Kumudamāliyattherāpadānavaṇṇanā
     pabbate himavantamhītiādikaṃ āyasmato kumudamāliyattherassa apadānaṃ. Thero
ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto atthadassissa bhagavato kāle himavantapabbatasamīpe jātassarassa āsanne
rakkhaso hutvā nibbatto atthadassiṃ bhagavantaṃ tattha upagataṃ disvā pasannamānaso
kumudapupphāni ocinitvā bhagavantaṃ pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.
     [1] So tena puññena tato cavitvā devalokaṃ upapanno cha kāmāvacara-
sampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto vuddhippatto ratanattaye pasanno pabbajitvā
vāyamanto brahmacariyapariyosānaṃ arahattaṃ patvā attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha.
Tattha tatthajo rakkhaso āsinti tasmiṃ jātassarasamīpe jāto nibbatto rakkhaso
pararudhiramaṃsakhādako niddayo ghorarūpo bhayānakasabhāvo mahābalo mahāthāmo kakkhaḷo
yakkho āsiṃ ahosinti attho.
     Kumudaṃ pupphate 1- tatthāti tasmiṃ mahāsare sūriyaraṃsiyā abhāve sati sāyanhe
makuḷitaṃ kuñcitākārena nippabhaṃ avaṇṇaṃ hotīti "kumudan"ti laddhanāmaṃ pupphaṃ
pupphate vikasatīti attho. Cakkamattāni jāyareti tāni pupphāni rathacakkapamāṇāni
hutvā jāyantīti attho. Sesaṃ suviññeyyamevāti.
                  Kumudamāliyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 pāḷi. pupphitaṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=50&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4627&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4627&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]