ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 218.

                 176. 4. Udapānadāyakattherāpadānavaṇṇanā
     vipassino bhagavatotiādikaṃ āyasmato udapānadāyakattherassa apadānaṃ.
Ayampi thero purimamunivaresu katādhikāro anekesu bhavesu katapuññasañcayo
vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto "pānīyadānaṃ mayā
dātabbaṃ, tañca nirantaraṃ 1- katvā pavattetuṃ vaṭṭatī"ti cintetvā ekaṃ kūpaṃ
khanāpetvā udakasampattakāle iṭṭhakāhi cināpetvā thiraṃ katvā tattha
uṭṭhitena udakena puṇṇaṃ taṃ udapānaṃ vipassissa bhagavato niyyādesi. Bhagavā
pānīyadānānisaṃsadīpakaṃ akāsi. So tena puññena devamanussesu saṃsaranto
nibbattanibbattaṭṭhāne pokkharaṇīudapānapānīyādisampanno sukhaṃ anubhavitvā
imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhimanvāya saddho pasanno
pabbajitvā nacirasseva arahā ahosi.
     [10] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vipassino bhagavatotiādimāha. Tattha udapāno
kato mayāti udakaṃ pivanti etthāti udapāno, kūpapokkharaṇītaḷākānametaṃ
adhivacanaṃ. So udapāno kūpo vipassissa bhagavato atthāya kato khanitoti attho.
Sesaṃ uttānatthamevāti.
                 Udapānadāyakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
                 177. 5. Sīhāsanadāyakattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamatthāya
@Footnote: 1 Ma. cirataraṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=50&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4691&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]