ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 22.

     [87] Kaṇikārapuppha 1- disvāti tathā upagacchanto tasmiṃ padese supupphitaṃ
kaṇikāraṃ disvā. Vaṇṭe chetvānahaṃ 2- tadāti tasmiṃ tathāgatassa diṭṭhakāle taṃ
pupphaṃ vaṇṭe vaṇṭasmiṃ chetvāna chinditvāna. Alaṅkaritvā chattamhīti tena
pupphena chattaṃ chādetvā. 3- Buddhassa abhiropayinti pabbhāre nisinnassa buddhassa
muddhani akāsinti attho.
     [88] Piṇḍapātañca pādāsinti tasmiṃyeva nisinnassa bhagavato
piṇḍapātaṃ pakārena adāsiṃ bhojesinti attho. Paramannaṃ subhojananti
sundarabhojanasaṅkhātaṃ paramannaṃ uttamāhāraṃ. Buddhena navame tatthāti tasmiṃ
vivekaṭṭhāne buddhena saha navame aṭṭha samaṇe samitapāpe khīṇāsavabhikkhū
bhojesinti attho.
     Yaṃ vadanti sumedhoti yaṃ gotamasammāsambuddhaṃ bhūripaññaṃ paṭhavisamānaṃ
paññaṃ sumedhaṃ sundaraṃ sabbaññutādipaññavantaṃ. Sumedho iti sundarapañño
iti vadanti paṇḍitā ito kappato satasahasse kappe eso gotamo
sammāsambuddho bhavissatīti sambandho. Sesaṃ suviññeyyamevāti.
               Upasenavaṅgantaputtattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                   20. 8. Raṭṭhapālattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato raṭṭhapālattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare
gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito
@Footnote: 1 pāḷi. kaṇikāraṃ pupphitaṃ.     2 pāḷi. chetvāna taṃ.         3 Sī. sādhetvā.



The Pali Atthakatha in Roman Character Volume 50 Page 22. http://84000.org/tipitaka/read/attha_page.php?book=50&page=22&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=464&pagebreak=1#p22


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]