ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 223.

     [39] So imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto
vuddhimanvāya sabbasippesu nipphattiṃ patto arogo sukhito vibhavasampanno ratanattaye
pasanno satthu dhammadesanaṃ sutvā paṭiladdhasaddho gharāvāsaṃ pahāya pabbajitvā
nacirasseva arahā hutvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento nagare bandhumatiyātiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā
uttānatthamevāti.
                   Tikicchakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                 182. 10. Saṃghupaṭṭhākattherāpadānavaṇṇanā
     vessabhumhi bhagavatītiādikaṃ āyasmato saṃghupaṭṭhākattherassa apadānaṃ. Ayampi
thero purimabuddhesu katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto vessabhussa bhagavato kāle tassārāmikassa putto hutvā nibbatto
viññutaṃ patvā saddho pasanno vihāresu ārāmikakammaṃ karonto sakkaccaṃ saṃghaṃ
upaṭṭhāsi. So teneva kusalakammena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhippatto
vibhavasampanno sukhasampanno pākaṭo satthu dhammadesanaṃ sutvā sāsane pasanno
pabbajitvā vattasampanno sāsanaṃ sobhayamāno vipassanaṃ vaḍḍhetvā 1- nacirasseva
saha paṭisambhidāhi arahattaṃ patto chaḷabhiñño pubbe katakusalakammavasena
saṃghupaṭṭhākattheroti pākaṭo ahosi.
     [45] So ekadivasaṃ "pubbe mayā kiṃ nāma kammaṃ katvā ayaṃ lokuttara-
sampatti laddhā"ti attano pubbakammaṃ saritvā paccakkhato jānitvā somanassajāto
@Footnote: 1 cha.Ma. vaḍḍhento.



The Pali Atthakatha in Roman Character Volume 50 Page 223. http://84000.org/tipitaka/read/attha_page.php?book=50&page=223&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4800&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4800&pagebreak=1#p223


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]