ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 225.

                       19. Kuṭajapupphiyavaggavaṇṇanā
                  183. 1. Kuṭajapupphiyattherāpadānavaṇṇanā
     ito parampi ekūnavīsatimavagge āgatānaṃ imesaṃ kuṭajapupphiyattherādīnaṃ
dasannaṃ therānaṃ apubbaṃ natthi. Tesaṃ hi therānaṃ purimabuddhānaṃ santike katapuñña-
sambhārānaṃ vasena pākaṭanāmāni ceva nivāsanagarādīni ca heṭṭhā vuttanayeneva
veditabbānīti taṃ sabbaṃ apadānaṃ suviññeyyamevāti.
                     Ekūnavīsatimavaggavaṇṇanā niṭṭhitā.
                         --------------
                      20. Tamālapupphiyavaggavaṇṇanā
                 193. 1. Tamālapupphiyattherāpadānavaṇṇanā
     vīsatime vagge paṭhamattherāpadānaṃ uttānameva.
                194. 2. Tiṇasanthāradāyakattherāpadānavaṇṇanā
     [6] Dutiyattherāpadāne yaṃ dāyavāsiko 1- isīti isipabbajjaṃ pabbajitvā
vane vasanabhāvena dāyavāsiko isīti saṅkhaṃ gato, attano anukampāya taṃ vanaṃ
upagatassa siddhatthassa satthuno vasanamaṇḍapacchādanatthāya yaṃ tiṇaṃ, taṃ lāyati
chindatīti attho. Dabbachadanaṃ katvā anekehi khuddakadaṇḍakehi maṇḍapaṃ katvā
taṃ tiṇena chādetvā siddhatthassa bhagavato ahaṃ adāsiṃ pūjesinti attho.
     [8] Sattāhaṃ dhārayuṃ tatthāti taṃ maṇḍapaṃ tattha ṭhitā devamanussā
sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnassa satthuno dhārayuṃ dhāresunti
attho. Sesaṃ uttānatthamevāti.
                Tiṇasanthāradāyakattherāpadānavaṇṇanā niṭṭhitā.
@Footnote: 1 pāḷi. yadā vanavāsiko.



The Pali Atthakatha in Roman Character Volume 50 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=50&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=4829&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4829&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]